Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 56
________________ उपासक- दशाओं प॥२७॥ जाव लद्धटे समाणे एवं खलु समणे भगवं महावीरे जाव विहरइ तं सेयं खलु मम समणं भगवं महावीरं वन्दित्ता र कामदेवानमंसिचा तओ पडिणियत्तस्स पोसहं पारित्तएत्तिकद्दु एवं सम्पहेइ २ ता सुद्धप्पावेसाई वत्थाई जाव अप्पमहग्घ० ध्ययन जाव मणुस्सवग्गुरापरिक्खित्ते सयाओ गिहाओ पडिणिक्खमइ २ ता चम्पं नगरिं मझमझेणं निग्गच्छइ २ ता जेणेव पुण्णभद्दे चेइए जहा सलो जाव पज्जुवासइ, तए णं समणे भगवं महावीरे कामदेवस्स ममणोवासयस तीसे य जाव धम्मकहा समत्ता (सू. २४) 'जहा सङ्के त्ति यथा शङ्कः श्रावको भगवत्यामभिहितस्तथाऽयमपि वक्तव्यः, अयमभिप्रायः-अन्ये पञ्चविधमभिगमं सचित्तद्रव्यव्युत्सर्गादिकं समवसरणप्रवेशे विदधति, शङ्कः पुनः पोषधिकत्वेन सचेतनादिद्रव्याणामभावात्तन्न कृतवान्, अयमपि पौषधिक इति शडेनोपमितः ॥ यावत्करणादिदं द्रष्टव्यं-'जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ ता बन्दइ नमसइ २ ता नच्चासन्ने नाइदूरे सुस्सूसमाणे नमसमाणे अभिमुहे । पञ्जलिउडे पज्जुवासइत्ति ॥ 'तए णं समणे ३ कामदेवस्स समणोवासयस्स तीसे य' इत आरभ्य औपपातिकाधीतं सूत्रं | तावद्वक्तव्यं यावद्धर्मकथा समाप्ता परिषच्च प्रतिगता, तच्चैवं सविशेषमुपदर्श्यते-'तए णं समणे भगवं महावीरे कामदेवस्स समणो ॥ २७॥ वासयस तीसे य महइमहालियाए-तस्याश्च महातिमहत्या इत्यर्थः। 'इसिपरिसाए मुणिपरिसाए जइ परिसाए' तत्र पश्यन्तीति ऋषयः । अवध्यादिज्ञानवन्तः, मुनयो-वाचंयमाः, यतयो-धर्मक्रियासु प्रयतमानाः, 'अणेगसयवंदाए' अनेकशतप्रमाणानि वृन्दानि यस्या JainEducation.in For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110