Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
PLOMLOCO-O
इदमेव प्रवचनं फलतः प्ररूपयति-'इत्यं ठिया जीवा सिझंति निष्ठितार्थतया बुज्झन्ति केवलितया मुच्चन्ति-कर्मभिः परिणिवायन्तिस्वथीभवन्ति, किमुक्तं भवति ?-सव्वदुक्खाणमन्तं करेन्ति, एगच्चा पुण एगे भयन्तारो, एकार्या-अद्वितीयपूज्याः संयमानुष्ठाने वा असदृशी अर्चा-शरीरं येषां ते एकार्चाः, ते पुनरेके केचन ये न सिध्यन्ति ते भक्तारो-निग्रन्थप्रवचनसेवका भदन्ता वा-भट्टारका भयत्रातारो वा, 'पुव्वकम्मावसेसेणं अन्नतरेसु देवलोगेसु देवत्वाए उववत्तारो भवन्ति महिड्डिएसु महज्जुइएसु महाजसेसु महाबलेसु महाणुभावेसु महासुक्खेसु दरङ्गएसु चिरविइएसु, ते णं तत्थ देवा भवन्ति महिड्डिया जाव चिरहिइया हारविराइयवच्छा कडगतुडियथम्भियभुया अङ्गन्दकुण्डलमढगण्डतलकण्णपीढधारा विचित्तहत्थाभरणा विचित्तमालामउलीमउडा-विदीप्तानि विचित्राणि वा 'मउली'त्ति मुकुटविशेषः कल्लाणपवरवत्थपरिहिया कल्लाणगपवरमल्लाणुलेवणधरा भासुरवोन्दी पलम्बवणमालाधरा दिव्वेणं वण्णेणं दिव्वेणं गन्धेणं दिव्वेणं फासेणं दिव्वेणं सङ्घयणेणं दिव्वेणं संठाणेणं दिव्वाए इड्डीए दिव्वाए जुईए दिव्वाए पभाए , दिवाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिवाए लेसाए दस दिसाओ उज्जोएमाणा पभासेमाणा गइकल्लाणा ठिइकल्लाणा आगमेसिभद्दा पासाईया दरसणिज्जा अभिरूवा पडिरूवा, तमाइक्खई' यदेतत् धर्मफलं तदाख्याति, तथा 'एवं खलु चाहिं ठाणेहिं जीवा नेरइयत्ताए कम्म पकरेन्ति, 'एव'मिति वक्ष्यमाणप्रकारेणेति, नेरइयत्ताए कम्म पकरेत्ता नेरइएसु उववज्जन्ति, तंजहा-महारंम्भयाए महापरिग्गहयाए पश्चेन्दियवहेणं कुणिमाहारेणं' 'कुणिम' ति मांसं, एवं च एएणं अभिलावेणं तिरिक्खजोणिएसु माइल्लयाए अलियवयणेणं उक्कञ्चणयाए वञ्चणयाए. तत्र माया-वचनबुद्धिः उत्कञ्चनं-मुग्धवञ्चनप्रवृत्तस्य समीपवर्तिविदग्धचित्त क्षणमव्यापारतया अवस्थानं, वञ्चनं-प्रतारणं । मणूसेसु पगइभद्दयाए पगइविणीययाए साणुकोसयाए अमच्छरियाए, प्रकृतिभद्र
Jain Education
For Personal & Private Use Only
jainelibrary.org

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110