Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
उपासक
||26 अकरणं पावाणं कम्माणं आइक्खह, धर्ममुपशमादिस्वरूपं ब्रूथति हृदयं, नत्यि णं अण्णे कोइ समणे वा माहणे वा जे २ कामदेवादशाङ्गे एरिसं धम्ममाइक्खित्तए, प्रभुरिति शेषः, किमङ्ग पुण एत्तो उत्तरतरं ?, एवं वदित्ता जामेव दिसं पाउब्भूया तामेव दिसं | ध्ययनम्
पंडिगयत्ति ॥ (सू. २४) ॥३०॥
| कामदेवाइ ! समणे भगवं महावीरे कामदेवं समणोवासयं एवं वयासी-से नूणं कामदेवा ! तुम्भं पुव्वरत्तावर
कालसमयंसि एगे देवे अन्तिए पाउन्भूए, तए णं से देवे एगं महं दिव्वं पिसायरूवं विउब्वइ २ ता आसुरुत्ते ४ एगं महं नीलुप्पल जाव असिं गहाय तुमं एवं वयासी-हं भो कामदेवा ! जाव जीवियाओ ववरोविज्जसि, तं तुम तेणं देवेणं एवंवुत्ते समाणे अभीए जाव विहरसि एवं वण्णगरहिया तिण्णिवि उवसग्गा तहेव पडिउच्चारेयव्वा जाप देवो पडिगओ, से नूणं कामदेवा अढे समढे?, हन्ता, अत्थि, अज्जो इ समणे भगवं महावीरे बहवे समणे निग्गन्थे य निग्गन्थीओ य आमन्तेत्ता एवं वयासी-जइ ताव अज्जो! समणोवासगा गिहिणो गिहमज्झावसन्ता दिवमाणसति-12 रिक्खजोणिए उवसग्गे सम्मं सहन्ति जाव अहियासेन्ति, सक्का पुण्णाई अज्जो ! समणेहिं निग्गन्थेहिं दुवालसङ गणिपिडगं अहिज्जमाणेहिं दिव्वमाणुमतिरिक्खजोणिए सम्म सहित्तए जाव आहियासित्तए, तओ ते बहवे समणा निग्गन्था य निग्गन्थीओ य समणस्स भगवओ महावीरस्स तहत्ति एयमटुं विणएणं पडिसुणन्ति । तए णं से कामदेवे । समणोवासए हट जाव समणं भगवं महावीरं पसिणाई पुच्छइ अट्ठमादियइ, समणं मगवं महावीरं तिक्खुत्तो वन्दइ ।
Jain Educati
o
nal
For Personal &Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110