Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 53
________________ पोसहियबम्भचारी जाव दब्भसथारोवमए समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णर्त्ति उवसम्पजित्ता णं विहरइ, नो खलु से सक्का केणइ देवेण वा दाणवेण वा जाव गन्धव्वेण वा निग्गन्थाओ पावयणाओ चालितए वा | खोभित्तए वा विपरिणामित्तए वा, तए णं अहं सक्कस्स देविन्दस्स देवरण्णो एयमट्ठे असद्दहमाणे ३ इहं हव्वमागए, तं अहो णं देवाणुप्पिया ! इड्डी ६ लद्धा ३, तं दिट्ठा णं देवाणुप्पिया ! इड्डी जाव अभिसमन्नागया, तं खामेमि णं | देवाणाप्पया ! खमन्तु मज्झ देवाणुप्पिया ! खन्तुमरहन्ति णं देवाणुप्पिया नाई भुज्जो करणयाएत्तिकट्टु पायवडिए पअलिउडे एयमट्ठे भुज्जो भुज्जो खामेइ २ ना जामेव दिसं पाउब्भूए तामेव दिसं पडिगए, तए णं से कामदेवे समगोवास निरुवसग्गं तिकडु पडिमं पारेइ ( सू० २३ ) 'हारविराइयवच्छ 'मित्यादौ यावत्करणादिदं दृश्यं - 'कडगतुडियथम्भियभुयं अङ्गन्दकुण्डलमट्ट गण्डतलकण्णपीढधारं विचितहत्थाभरणं विचित्तमालामउलिं कल्लाणगपवरवत्थपारीहियं कल्लाणगपवरमल्लाणुलेवणधरं भासुरबोन्दि पलम्बवणमालधरं दिव्वेणं वण्णेणं दिव्वेणं गन्धेणं दिव्वेणं फासेणं दिव्वेणं सङ्घयणेणं दिव्वेणं संठाणेणं दिव्वाए इडीए दिव्वाए जुईए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेसाए' त्ति कण्ठ्यं नवरं कटकानि - कङ्कणविशेषाः तुटितानि - बाहुरक्ष| कास्ताभिरतिबहुत्वात्स्तंभितौ- स्तब्धीकृतौ भुजौ यस्य तत्तथा, अङ्गदे च-केयूरे कुण्डले च प्रतीते, मृष्टगण्डतले - घृष्टगण्डे ये कर्णपीठाभिधाने कणाभरणे ते च धारयति यत्तत्तथा, तथा विचित्रमालाप्रधानो मौलि:- मुकुटं मस्तकं वा यस्य तत्तथा, कल्याणकम् - Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110