Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 51
________________ भणइ, कामदेवोऽवि जाव विहरइ, तए णं से देवे सप्परूवे कामदेवं समणोवासयं अभीयं जाव पासइ २ ता आसुरुते । ४ कामदेवस्स समणोवासयस्स सरसरस्स कायं दूरुहइ २ ता पच्छिमभायेणं तिक्खुत्तो गीवं वेढेइ २ ता तिक्खाहिं। विसपरिगयाहिं दाढाहिं उरंसि चेव निकुट्टेइ, तए णं स कामदेवे समणोवासएतं उज्जलं जाव अहियासेइ (सूत्रं २२) 'उग्गविसं' इत्यादीनि सर्परूपविशेषणानि कचिद्यावच्छब्दोपात्तानि कचित्साक्षादुक्तानि दृश्यन्ते, तत्र उपविषं-दुरधिसह्यविषं, चण्डविषं अल्पकालेनैव दष्टशरीरव्यापकविषत्वात, घोरविषं मारकत्वात , महाकायं-महाशरीरं, मषी नयनविषेण-दृष्टिविषेण रोषेण च पूर्ण नयनविषरोषपूर्ण, अञ्जनपुञ्जाना-कज्जलोत्कराणां यो निकरः-समूहस्तद्वत्पकाशो यस्य तदञ्जनपुञ्जनिकरप्रकाश, रक्ताक्षं लोहितलोचनं, यमलयोः समस्थयोयुगलं-यं चञ्चलचलन्त्योः -अत्यर्थं चपलयोजिह्वयोर्यस्य तद्यमलयुगलचञ्चलजिह्नं धरणीतलस्य वेणीव-केशबन्धविशेष इव कृष्णत्वदीर्घत्वाभ्यामिति धरणीतलवेणिभूतम्| उत्कटोऽनभिभवनीयत्वात् स्फुटो-व्यक्तो भासुरतया दृश्यत्वात् कुटिलो वक्रत्वात् जटिलः केशसटायोगात् कर्कशो-निष्ठुरो नम्रताया अभावात विकटो विस्तीर्णो यः स्फटाटोपः-फणाडम्बरं तत्करणे दक्षं उत्कटस्फुटकुटिलजटिलकर्कशविकटस्फटा| टोपकरणदक्षं, तथा 'लोहागरधम्ममाणधमधमेन्तघोसं' लोहाकरस्येव ध्मायमानस्य-भस्त्रावातेनोद्दीप्यमानस्य धमधमायमानस्य-धमधमेत्येवंशब्दायमानस्य घोष:-शब्दो यस्थ तत्तथा, इह च विशेष्यस्य पूर्वनिपातः प्राकृतत्वादिति, 'अणागलियतिव्वपयण्डरोसं अनाकलितः-अपमितोऽनलितो वा निरोद्धमशक्यस्तीव्रप्रचण्ड:-अतिप्रकृष्टो रोषो यस्य तत्तथा, 'सरसरस्स dain Education anal For Personal & Private Use Only adjainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110