Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 42
________________ उपासक- वामए तेणेव उवागच्छइ २ ता आसुरत्ते रुठे कुविए चण्डिक्किए मिसिमिसीयमाणे कामदेवं समणोवासयं एवं र कामदेवादशाङ्गे वयासी-हं भो कामदेवा ! समणोवासया अप्पत्थियपत्थिया दुरन्तपन्तलक्खणा हीणपुण्णचाउद्दसिया हिरिसिरि- ध्ययनम् manाधिइकित्तिपरिवज्जिया! धम्मकामया पुण्णकामया सग्गकामया मोक्खकामया धम्मकड़िया पुण्णकडिया सग्गकडिया मोक्खकङिया धम्मपिवासिया पुण्णपिवासिया सग्गपिवासिया मोक्खपिवासिया ! नो खलु कप्पइ तव देवाणुप्पिया ! जं सीलाई वयाई वेरमणाई पञ्चक्खाणाई पोसहोववासाई चालित्तए वा खोभित्तए वा खण्डित्तए वा भञ्जित्तए वा | उज्झितए वा परिचइत्तए वा, तं जइ णं तुमं अज सीलाई जाव पोसहोववासाई न छड्डसि न भओसि तो ते अहं अज्ज इमेणं नीलुप्पल जाव असिणा खण्डाखण्डिं करेमि, जहा णं तुमं देवाणुप्पिया ! अट्ठदुहवसट्टे अकाले चेवर जीवियाओ ववरोविजसि, तए णं से कामदेवे समणोवासए तेणं देवेणं पिसायरूवेणं एवं वुत्ते समाणे अभीए अतत्थे । अणुब्बिग्गे अक्खुभिए अचलिए असम्भन्ने तुमिणीए धम्मज्झाणोवगए विहरइ ( सूत्रं १९) अथ द्वितीये किमपि लिख्यते'पुव्वरत्तावरत्तकालसमयांसत्ति पूर्वरात्रश्वासावपररात्रश्चेति पूर्वरात्रापररात्रः, स एव कालसमयःकालविशेषः॥ तत्र 'इमेयारूवे वण्णावासे पण्णत्तेत्ति वर्णकव्यासो-वर्णकविस्तरः, सीसंति-शिरः 'से तस्य 'गोकिलञ्ज'त्ति गर्दा चरणार्थं यदंशदलमयं महद्भाजनं तद्गोकिलर्ज डल्लोत्त यदुच्यते तस्याधोमुखीकृतस्य यत्संस्थानं तेन संस्थितं, तदाकारमित्यर्थः, ॥२०॥ पुस्तकान्तरे विशेषणान्तरमुपलभ्यते 'विगयकप्पयनिभाति विकृतो योऽलञ्जरादीनां कल्प एव कल्पक:-छेदः खण्डं कर्परमिति तात्पर्य, dan Educa For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110