Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 47
________________ तिप्रार्थक दुरन्तानि-दुष्टपर्यवसानानि प्रान्तानि-असुन्दराणि लक्षणानि यस्य स तथा 'हीणपुण्णचाउद्दसिय' त्ति हीनाअसम्पूर्णा पुण्या चतुर्दशी तिथिर्जन्मकाले यस्य स हीनपुण्यचतुर्दशकिः, तदामन्त्रणं, श्रीहीधृतिकीर्तिवर्जितेति व्यक्तं, तथा धर्मश्रुतचारित्रलक्षणं कामयते-अभिलपति यः स धर्मकामः, तस्यामन्त्रणं हे धम्मकामया:, एवं सर्वपदानि, नवरं पुण्यं -शुभप्रकृतिरूपं कर्म स्वर्गः-तत्फलं मोक्षो-धर्मफलं काङ्गा-अभिलाषातिरेकः पिपासा-काङ्कातिरेकः, एवमेतैः पदैरुत्तरोत्तरोऽभिलाषप्रकर्ष एवोक्तः, “नो खलु' इत्यादि न खलु-नैव कल्पते शीलादीनि चलयितुमिति वस्तुस्थितिः, केवलं यदि त्वं तान्यद्य न चलयसि ततोऽहं त्वां खण्डाखण्डिं करोमीति वाक्यार्थः, तत्र शीलानिं-अणुव्रतानि, व्रतानि-दिव्रतादीनि, विरमणानि-रागादिविरतयः, प्रत्याख्यानानि-नमस्कारसहितादीनि, पोषधोपवासान्-आहारादिभेदेन चतुर्विधान् , 'चालित्तए' भङ्गकान्तरकरणतः 'सोभयितुं'। एतत्पालनविषयं क्षोभं कर्तु, खण्डयितुं देशतो, भन्तुं सर्वतः, ' उज्झितुं' सर्वस्या देशविरतेस्त्यागतः, परित्यक्तुं सम्यक्त्वस्यापि त्यागादिति, 'अदृदुहट्टवस?' ति आर्तस्य-ध्यानविशेषस्य यो दुहदृत्ति-दुर्घटो दुःस्थगो दुर्निरोधो वशः-पारतन्व्यं तेन ऋतःपीडितः आर्तदुर्घटवशातः, अथवा आर्तेन दुःखातः आतंदुःखातः, तथा वशेन-विषयपारतन्त्र्येण ऋतः परिगतो वशार्तः, ततः कर्मधारय इति ॥ अभीते इत्यादीन्येकार्थान्यभयप्रकर्षप्रदर्शनार्थानि (सू. १९) ____तए णं से देवे पिसायरूवे कामदेवं ममणोवासयं अभीयं जाव धम्मज्झाणोवगयं विहरमाणं पासइ २ ना. दोच्चंपि तच्चपि कामदेवं एवं वयासी-हं भो कामदेवा ! समणोवासया अपत्थियपत्थिया जइ णं तुमं अज्ज जाव ववरोविज्जसि, तए णं से कामदेवे समणोवामये तेणं देवेणं दोच्चंपि तच्चपि एवं वुत्ते समाणे अभीए जाव धम्मज्झाणो Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110