Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
Bor
'पञ्चमति पञ्चमी प्रतिमाप्रतिमा, कायोत्सर्गप्रतिमामित्यर्थः, स्वरूपं चास्याः-'सम्ममणुव्वयगुणवयसिक्खावयवं थिरोय नाणी य । अमिचउद्दसीसुं पडिमं ठाएगराईयं ॥१॥ असिणाण वियडभोई (अस्नानोऽरात्रिभोजी चेत्यर्थः) मउलिकडो (मुत्कलकच्छ इत्यर्थः) दिवसवम्भयारी य । राई परिमाणकडो पडिमावज्जेसु दियहेसु ॥ २ ॥ झायइ पडिमाएँ ठिओ तिलोयपुज्जे जिणे जियकसाए । नियदोसपञ्चणीयं अण्णं वा पञ्च जा मासा ॥३॥' 'छदिति षष्ठीं अब्रह्मवर्जनप्रतिमाम् , एतत्स्वरूपं चैवम्-'पुवोदियगुणजुत्तो विसे|सओ विजियमोहणिज्जो य । वज्जइ अबम्भमेगन्तओ य राई पि थिरचित्तो ॥१॥ सिङ्गारकहाविरओ इत्थी' समं रहम्मि नो | ठाइ । चयइ य अइप्पसङ्ग तहा विभूसं च उक्कोसं ॥२॥ एवं जा छम्मासा एसोऽहिगओ उ इयरहा दिदै । जावज्जीवंपि इस वजइ एयन्मि लोगम्मि ॥३॥' 'सत्तमिति सप्तमी सचित्ताहारवर्जनप्रतिमामित्यर्थः, इयं चैवम्-'सच्चित्तं आहारं वज्जइ असणाइयं के निरवसेसं । सेसवयसमाउत्तो जा मासा सत्त विहिपुत्वं ॥ १ ॥' 'अहमिति अष्टमी स्वयमारम्भवर्जनप्रतिमां, नदूपमिदम्-'वज्जइ |सयमारम्भं सावज कारवेइ पेसेहिं । वित्तिनिमित्तं पुत्वयगुणजुत्तो अटु जा मासा ॥ 'नवमिति नवमीं भृतकप्रेष्यारम्भवजनप्रति-13
१ सम्यक्त्वाणुव्रतगुणवतशिक्षाव्रतवान् स्थिरश्च ज्ञानी च। अष्टमीचतुर्दश्योः प्रतिमां तिष्ठत्येकरात्रिकोम् ॥ १ ॥ अस्नानो दिवसभोजी मुत्कलकच्छो दिवसब्रह्मचारी च । रात्री कृतपरिमाणः प्रतिमावर्जेषु दिवसेषु ॥२॥ ध्यायति प्रातेमया स्थितः त्रैलोक्य ज्यान जिनान् जितकपायान । निजदोषप्रत्यनीकमन्यद्रा पश्च यावन्मासान् ॥३॥
२ पूर्वोदितगुणयुक्तो विशेषतो विजितमोहनीयश्च । वर्जयत्यब्रीकान्ततस्तु रात्रावपि स्थिरचित्तः॥१॥ शृङ्गारकथाविरतः स्त्रिया समं रहसि न तिष्ठति । त्यजति चातिप्रसङ्ग तथा विभूषां चोत्कृष्टाम् ॥२॥ एवं यावत् षण्मासान् एषोऽधिकृतस्तु इतरथा दृष्टम् । यावज्जीवमपीदं वर्जयति एतस्मिन् लोके ॥३॥
३ सञ्चित्तमाहारं वर्जयति अशनादिकं निरव शेषम् । शेषपदसमायुक्तो यावन्मासान् सप्त विधिपूर्वम् ॥ १॥ ४ वर्जयति स्वयमारम्भं साव कारयति प्रेपैः । वृत्तिनिमित्तं पूर्वगुणयुक्तोऽट यावन्मासान् ॥१॥
Jain Education
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110