Book Title: Sutrakritang Sutra
Author(s): Sudarshanlal Acharya, Priyadarshan Muni, Chhaganlal Shastri
Publisher: Shwetambar Sthanakvasi Jain Swadhyayi Sangh

Previous | Next

Page 559
________________ श्री समवसरणाध्ययनं महदादिविकारे जन्ये प्रकृतिवैषम्योत्पादने कश्चिद्धेतुः, तद्वयातिरिक्तवस्त्वन्तरानभ्युपगमाद, आत्मनश्चाकर्तृत्वेनाकिञ्चित्करत्वाद् स्वभाववैषम्याभ्युपगमे तु निर्हेतुकत्वापत्तेर्नित्यं सत्त्वमसत्त्वं वा स्यादिति, उक्तं च - . "नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां, कादाचित्कत्वसंभव ॥१॥" __ अपिच-महदहङ्कारौ संवेदनादभिन्नौ पश्यामः, तथाहि-बुद्धिरध्यवसायोऽहङ्कारश्चाहं सुख्यहं दुःखीत्येवमात्मकः प्रत्ययः तयोश्चिद्रूपतयाऽऽत्मगुणत्वं, न जड़रूपायाः। प्रकृतेर्विकारावेताविति । अपिच-येयं तन्मात्रेभ्यो भूतोत्पत्तिरिष्यते, तद्यथा-गंधतन्मात्रात्पृथिवी रसतन्मात्रादापः रूपतन्मात्रात्तेजः स्पर्शतन्मात्राद्वायुः शब्दतन्मात्रादाकाशमिति, साऽपि न युक्तिक्षमा, यतो यदि बाह्यभूताश्रयेणैतदभिधीयते, तदयुक्तं, तेषां सर्वदा भावात्, न कदाचिदनीदृशं जगदितिकृत्वा, अथ प्रतिशरीराश्रयणादेतदुच्यते, तत्र किल त्वगस्थिकठिनलक्षणा पृथ्वी श्लेष्मासृग् द्रवलक्षणा आपः पक्तिलक्षणं तेजःप्राणापानलक्षणो वायुःशुषिरलक्षणमाकाशमिति,तदपि न युज्यते, यतोऽत्रापि केषाञ्चिच्छरीराणांशुक्रासृक्प्रभवोत्पत्तिः न तत्र तन्मात्राणां गंधोऽपि ।समुपलक्ष्यते अदृष्टस्यापि। कारणत्वकल्पनेऽतिप्रसङ्ग स्यात्, अण्डजोद्भिज्जाङ्करादीनामप्यन्यत एवोत्पत्तिर्भवन्ती समुपलक्ष्यते, तदेव व्यवस्थिते प्रधानमहदहङ्कारादिकोत्पत्तिर्या सांख्यैः स्वप्रक्रिययाऽऽभ्युपगम्यते तत्तैर्नियुक्तिकमेवसवदर्शनानुरागेणाभ्युपगम्यत इति। आत्मनश्चाकर्तृत्वाभ्युपगमेकृतनाशोऽकृतागमश्चस्यात् बन्धमोक्षाभावश्च, निर्गुणत्वे च ज्ञानशून्यतापत्तिरित्यतो बालप्रलापमात्रं, प्रकृतेश्चाचेतनाया आत्मार्थं प्रवृत्तियुक्ति विकलेति । अथ बौद्धमतं निरूप्यते-तत्र हि पदार्था द्वादशायतनानि, तद्यथा-चक्षुरादीनि पञ्च रूपादयश्च विषयाः पञ्च शब्दायतनं धर्मायतनं च, धर्माः-सुखादयो द्वादशायतनपरिच्छेदके प्रत्यक्षानुमाने द्वे एव प्रमाणे, तत्र चक्षुरादी (दिद्रव्ये) न्द्रियाण्यजीवग्रहणे नैवोपात्तानि, भावेन्द्रियाणि तु जीवग्रहणेनेति, रूपादयश्च विषया अजीवोपादाने नोपात्ता न पृथगुपादातव्याः,शब्दायतनं तु पौद्गलिककत्वाच्छाब्दस्याजीवग्रहणेन गृहीतं,न च प्रतिव्यक्ति पृथक्पदार्थता युक्तिसंगतेति, धर्मात्मकं सुखं दुःखं च यद्यसा (तासा) तोदयरूपं ततो जीवगुणत्वाज्जीवेऽन्तर्भावः, अथ तत्कारणं कर्म ततः पौद्गलिकत्वादजीव इति । प्रत्यक्षं च तैर्निर्विकल्पकमिष्यते, तच्चानिश्चयात्मकतया प्रवृत्तिनिवृत्योर नङ्गमित्यप्रमाणमेव तदप्रामाण्ये तत्पूर्वकत्वादनुमानमपीति, शेषस्त्वाक्षेपपरिहारोऽन्यत्र सुविचारित इति नेह प्रतन्यत इत्यनया दिशा मीमांसकलोकायतमताभिहिततत्वनिराकरणं स्वबुद्धया विधेयं, तयोरत्यन्तलोकविरुद्धपदार्थानां श्रयणान्न साक्षादुपन्यासः कृत इति । तस्मात्पारिशेष्यसिद्धा अर्हदुक्ता नव सप्त वा पदार्थाः सत्याः तत्परिज्ञानं च क्रियावादेहेतुः नापरपदार्थपरिज्ञानमिति ॥२१॥ टीकार्थ - जो पुरुष यह जानता है कि आत्मा परलोकयायि-परलोकगामी है, शरीर से व्यतिरिक्तभिन्न है, वह सुख एवं दुःख का आधार है तथा जो आत्महित में प्रवृत्त होता है, वही आत्मज्ञ-आत्मवेत्ता है। जो मैं हूँ इस प्रत्यय से-अनुभव से ग्राह्य आत्मा को उसके यथार्थ रूप में जानता है वही प्रवृत्ति रूप एवं निवृत्ति रूप समस्त लोक को जानता है । वही आत्मज्ञानी परुष अस्ति-जीवादि पदार्थ है, इस क्रियावाद का भाषणविवेचन करने में समर्थ है । यहां दूसरे वृत्त-छंद या गाथा के अंत में क्रिया है अर्थात् दोनों पद युग्मक है। नाट्यशाला में कमर पर दोनों हाथ रखकर खड़े हुए पुरुष के सदृश आकर युक्त लोक को तथा च शब्द द्वारा संकेतित अनंत आकाशास्तिकाय परिमित अलोक को जानता है एवं जो जीवों की आगति-आगमन को जानता है अर्थात नारक. तिर्यञ्च मनष्य एवं देव कहां से आये हैं ? किन कर्मों द्वारा नारक आदि के रूप में उत्पन्न होते हैं ? यह जानता है एवं कहां जाने पर फिर पुनः आगमन नहीं होता, यह जानता है । चकार शब्द से सूचित सम्यक्दर्शन, ज्ञान, चारित्र रूप उसके उपाय को जानता है । -531

Loading...

Page Navigation
1 ... 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658