Book Title: Sutrakritang Sutra
Author(s): Sudarshanlal Acharya, Priyadarshan Muni, Chhaganlal Shastri
Publisher: Shwetambar Sthanakvasi Jain Swadhyayi Sangh

Previous | Next

Page 649
________________ श्री गाथाध्ययनं प्रति भी आक्रोश युक्त होकर क्रोध न करे-क्रोध के वशीभूत न हो । उत्कृष्ट-उत्तम तपश्चरण से युक्त होता हुआ भी वह मान-गर्व न करे । कहा है-आठ प्रकार के मद का मंथन करने वाले महापुरुषों ने निर्जरा एवं तपस्या के मद का भी प्रतिषेध किया है । अवशिष्ट-बाकी के मद स्थानों का प्रयत्नपूर्वक परिहार करना चाहिये। इसके उपलक्षण से माया लोभात्मक राग भी नहीं करना चाहिये । इत्यादि गुणों से सुशोभित साधु निस्संदेह माहन शब्द द्वारा वाच्य है । अब श्रमण शब्द के प्रयोग का हेतु प्रकट करते हुए कहते हैं । एत्थवि समणे अणिस्सिए अणियाणे आदाणं च अतिवायं च मुसावायं च बहिद्धं च कोहं च माणं च मायं च लोहं च पिज्जं च दोसं च . इच्चेव जओ जओ आदाणं अप्पणो पदोसहेऊ तओ तओ आदाणातो पुव्वं पडिविरते पाणाइवाया सिआदते दविए वोसट्टकाए समणेत्ति वच्चे ॥२॥ छाया - अत्रापि श्रमणोऽनिश्रितोऽनिदानः आदानश्चातिपातञ्च मृषावादञ्च बहिद्धस्य क्रोधञ्च, मानञ्च, मायाञ्च लोमञ्च प्रेम च इत्येव यतो यत आदान मात्मनः प्रद्वेषहेतुन् ततस्तत आदानात् पूर्वं प्रतिविरतः प्राणातिपातात् स्याद् दान्तः द्रव्यः व्युत्सृष्टकायाः श्रमण इति - वाच्यः । __ अनुवाद - जो साधु अनिश्रित-दैहिक आसक्ति रहित, अनिदान-सांसारिक सुखमय फल की कामना से शून्य है, प्राणातिपात, मृषावाद, अब्रह्मचर्य, तथा परिग्रह, क्रोध, मान, माया, लोभ, प्रेम-राग, द्वेष नहीं करता तथा जिन जिन से आदान-कर्मबंध होता है, आत्मा-प्रद्वेष हेतु द्वेष का कारण या पात्र बनता है । उन कार्यों से प्रतिनिवृत्त होकर-हटकर दांत-इन्द्रिय विजेता मोक्ष पथगामी तथा देहातीत बन जाता है वह श्रमण शब्द से वाच्य है। टीका - अत्राप्यनन्तरोक्ते विरत्यादिके गुणसमूहे वर्तमानः श्रमणोऽपि वाच्यः एतद्गुणयुक्तेनापिभाव्यमित्याहनिश्चये नाधिक्येन वा "श्रितो' निश्रितः न निश्रितोऽनिश्रित:-क्वचिच्छरीरादावप्यप्रतिबद्धः, तथा न विद्यते निदानमस्येत्यनिदानोनिराकाङ्खोऽशेषकर्मक्षयार्थी संयमानुष्ठाने प्रवर्तेत, तथाऽऽदीयतेस्वीक्रियतेऽष्टप्रकारं कर्म येन तदादानं-कषायाः परिग्रहः सावद्यानुष्ठानं वा, तथाऽतिपातनमतिपातः, प्राणातिपात इत्यर्थः, तं च प्राणातिपातं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परिहरेद्, एवमन्यत्रापि क्रिया योजनीया । तथा मृषा-अली को वादो मृषावादस्तं च, तथा 'बहिद्धं ति मैथुनपरिग्रहौ तौ च सम्यक् परिज्ञाय परिहरेत् । उक्ता मूलगुणाः, उत्तर गुणानधिकृत्याहक्रोधम्-अप्रीतिलक्षणं मानं-स्तम्भात्मकं मायां च परवञ्चनात्मिकां लोभं-मू स्वभावं तथा प्रेम-अभिष्वङ्गलक्षणं तथा द्वेष-स्वपरात्मनोर्बाधारूपमित्यादिकं संसारावतरणमार्ग मोक्षाध्वनोऽपध्वंसकं सम्यक् परिज्ञाय परिहरेदिति। एवमन्यस्मादपि यतो यतः कर्मोपादानाद्-इहामुत्र चानर्थहेतोरात्मनोऽपायं पश्यति प्रद्वेषहेतूश्च ततस्ततः प्राणातिपातादिकानर्थदण्डादादानात् पूर्वमेवअनागतमेवात्महितमिच्छन् प्रति विरतोभवेत्-सर्वस्मादनर्थहेतुभूतादुभय लोक विरुद्वाद्वा सावद्यानुष्ठानान्मुमुक्षुविरंतिं कुर्यात् । यश्चैवंभूतो. दान्तः शुद्धो द्रव्यभूतो निष्प्रतिकर्मतया व्युत्सृष्टकायः स श्रमणो वाच्यः ॥२॥ 621

Loading...

Page Navigation
1 ... 647 648 649 650 651 652 653 654 655 656 657 658