Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
ॐॐॐॐॐase श्री सूत्रकृताङ्गसूत्रम् assass १० भयसंविग्नास्तत्र तत्र बन्धने संपर्ययन्ते यान्ति वा ।।७।। पुनरपि प्राक्तनदृष्टान्तमधिकृत्याहअह तं पवेज्ज बज्झं, अहे बज्झस्स वा वए । मुंचेज्ज पयपासाओ, तं तु मंदे ण देहती ||८||
अथ-अनन्तरमसौ मृगस्तं बद्धं-बन्धनं प्लवेत् अतिक्रम्योपरि गच्छेत् अधो वा बद्धस्य व्रजेत्तदा मुच्येत पदपाशात्=पदे पाश: पदपाशो वागुरादिबन्धनं, यदिवा पदं-कूटं पाश: प्रतीतस्ताभ्यां मुच्येत । एवं सन्तमपि तम्-अनर्थपरिहरणोपायं तु मन्दो न पश्यतीति ।।८।। कूटपाशादिकं चापश्यन् यामवस्थामवाप्नोति तां दर्शयितुमाहअहियप्पाऽहियपण्णाणे, विसमंतेणुवागते । से बद्धे पयपासेहि, तत्थ घायं नियच्छति ॥९॥
अहितात्मा अहितप्रज्ञान: सन् यो मृगो विषमान्तेन कूटपाशादियुक्तेन प्रदेशेन उपागतः, यदिवा 'विसमंतेऽणुवायए' इति पाठमाश्रित्य विषमान्ते-कूटपाशादिके आत्मानम् अनुपातयेत् पतितो बद्धश्चासौ पदपाशेन तत्र-बन्धने घातं-विनाशं नियच्छति-प्राप्नोतीति ।।९।। एवं दृष्टान्तं प्रदर्श्य दार्टान्तिकमज्ञानविपाकं दर्शयितुमाहएवं तु समणा एगे, मिच्छदिठ्ठी अणारिया । असंकिताइं संकंति, संकिताइं असंकिणो ||१०||
एवमेव श्रमणा एके मिथ्यादृष्टयः अनार्या अशङ्कनीयानि सुधर्मानुष्ठानादीनि शङ्कन्ते, शङ्कनीयानि-अपायबहुलानि एकान्तपक्षसमाश्रयणानि अशङ्किनो मृगा इव मूढचेतसस्तत्तदारभन्ते यद्यदनाय संपद्यन्त इति ।।१०।। शङ्कनीयाशङ्कनीयविपर्यासमाहधम्मपण्णवणा जा सा, तं तु संकंति मूढगा | आरंभाइं न संकंति, अवियत्ता अकोविया ।।११।।
धर्मस्य-क्षान्तिप्रधानस्य या सा प्रज्ञापना तां तु शङ्कन्ते मूढा आरम्भान्न शङ्कन्ते यत: अव्यक्ता:-मुग्धाः अवधिदा इति ।।११।। ते चाज्ञानावृता यन्नाप्नुवन्ति तद्दर्शनायाहसव्वप्पगं विउक्कस्सं, सलं णूमं विहूणिया । अप्पत्तियं अकम्मंसे, एयमढें मिगे चुए ।।१२।।
सर्वत्राप्यात्मा यस्यासाविति सर्वात्मकस्तं सर्वात्मकं-लोभं, विविध उत्कर्ष इति व्युत्कर्षस्तं व्युत्कर्ष-मानं, सर्वं अलब्धमध्यत्वात् गहनमिवेति नूमं तत्-सर्वां मायां, अप्रीतिकं चक्रोधं विधूय विशिष्टज्ञानाज्जीव: अकर्मांशो भवति नाज्ञानात् यतः कषायविधूननेन
Loading... Page Navigation 1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 162