________________
ॐॐॐॐॐase श्री सूत्रकृताङ्गसूत्रम् assass १० भयसंविग्नास्तत्र तत्र बन्धने संपर्ययन्ते यान्ति वा ।।७।। पुनरपि प्राक्तनदृष्टान्तमधिकृत्याहअह तं पवेज्ज बज्झं, अहे बज्झस्स वा वए । मुंचेज्ज पयपासाओ, तं तु मंदे ण देहती ||८||
अथ-अनन्तरमसौ मृगस्तं बद्धं-बन्धनं प्लवेत् अतिक्रम्योपरि गच्छेत् अधो वा बद्धस्य व्रजेत्तदा मुच्येत पदपाशात्=पदे पाश: पदपाशो वागुरादिबन्धनं, यदिवा पदं-कूटं पाश: प्रतीतस्ताभ्यां मुच्येत । एवं सन्तमपि तम्-अनर्थपरिहरणोपायं तु मन्दो न पश्यतीति ।।८।। कूटपाशादिकं चापश्यन् यामवस्थामवाप्नोति तां दर्शयितुमाहअहियप्पाऽहियपण्णाणे, विसमंतेणुवागते । से बद्धे पयपासेहि, तत्थ घायं नियच्छति ॥९॥
अहितात्मा अहितप्रज्ञान: सन् यो मृगो विषमान्तेन कूटपाशादियुक्तेन प्रदेशेन उपागतः, यदिवा 'विसमंतेऽणुवायए' इति पाठमाश्रित्य विषमान्ते-कूटपाशादिके आत्मानम् अनुपातयेत् पतितो बद्धश्चासौ पदपाशेन तत्र-बन्धने घातं-विनाशं नियच्छति-प्राप्नोतीति ।।९।। एवं दृष्टान्तं प्रदर्श्य दार्टान्तिकमज्ञानविपाकं दर्शयितुमाहएवं तु समणा एगे, मिच्छदिठ्ठी अणारिया । असंकिताइं संकंति, संकिताइं असंकिणो ||१०||
एवमेव श्रमणा एके मिथ्यादृष्टयः अनार्या अशङ्कनीयानि सुधर्मानुष्ठानादीनि शङ्कन्ते, शङ्कनीयानि-अपायबहुलानि एकान्तपक्षसमाश्रयणानि अशङ्किनो मृगा इव मूढचेतसस्तत्तदारभन्ते यद्यदनाय संपद्यन्त इति ।।१०।। शङ्कनीयाशङ्कनीयविपर्यासमाहधम्मपण्णवणा जा सा, तं तु संकंति मूढगा | आरंभाइं न संकंति, अवियत्ता अकोविया ।।११।।
धर्मस्य-क्षान्तिप्रधानस्य या सा प्रज्ञापना तां तु शङ्कन्ते मूढा आरम्भान्न शङ्कन्ते यत: अव्यक्ता:-मुग्धाः अवधिदा इति ।।११।। ते चाज्ञानावृता यन्नाप्नुवन्ति तद्दर्शनायाहसव्वप्पगं विउक्कस्सं, सलं णूमं विहूणिया । अप्पत्तियं अकम्मंसे, एयमढें मिगे चुए ।।१२।।
सर्वत्राप्यात्मा यस्यासाविति सर्वात्मकस्तं सर्वात्मकं-लोभं, विविध उत्कर्ष इति व्युत्कर्षस्तं व्युत्कर्ष-मानं, सर्वं अलब्धमध्यत्वात् गहनमिवेति नूमं तत्-सर्वां मायां, अप्रीतिकं चक्रोधं विधूय विशिष्टज्ञानाज्जीव: अकर्मांशो भवति नाज्ञानात् यतः कषायविधूननेन