________________
ॐ श्री सूत्रकृताङ्गसूत्रम् ००००००११
मोहनीयविधूननं । एतस्मादर्थात्-कर्माभावलक्षणाद् मृग: अज्ञानी च्यवेत् भ्रश्येदिति ।। १२ ।। भूयोऽप्यज्ञानवादिनां दोषाभिधित्सयाह
जेएयं णाभिजाणंति, मिच्छद्दिट्ठी अणारिया । मिगा वा पासबद्धा ते, घायमेसंतऽणंतसो ||१३||
ये एतं कर्मक्षपणोपायं नाभिजानन्ति ते मिथ्यादृष्टय : अनार्या मृगा इव पाशबद्धा घातं-विनाशम् एष्यन्ति यास्यन्त्यन्वेषयन्ति वाऽनन्तशः तद्योग्यक्रियानुष्ठानात् अविच्छेदेनेति ।। १३ ।। इदानीमज्ञानवादिनां दूषणोद्विभावयिषया स्ववाग्यन्त्रिता वादिनो न चलिष्यन्तीति तन्मताविष्कर
णायाह
माहणा समणा एगे, सव्वे णाणं सयं वदे | सव्वलोगे वि जे पाणा, न ते जाणंति किंचण ||१४||
,
एके ब्राह्मणाः श्रमणाश्च सर्वेऽप्येते स्वकं स्वकं ज्ञानं प्रमाणत्वेन वदन्ति परं न च तानि ज्ञानानि सत्यानि परस्परविरोधेन प्रवृत्तत्वात्, तस्मादज्ञानमेव श्रेयः, किं ज्ञानपरिकल्पनया, यतः सर्वस्मिन्नपि लोके ये प्राणिनस्ते न किञ्चनापि जानन्तीति ।।१४।। यदपि तेषां गुरुपारम्पर्येण ज्ञानमायातं तदपि छिन्नमूलत्वादवितथं न भवतीति दृष्टान्तद्वारेण दर्शयितुमाहमिलक्खु अमिलक्खुस्स, जहा वृत्ताणुभासती ।
ण हेउं से विजाणाति, भासियं तऽणुभासती ||१५||
यथाऽऽर्यभाषानभिज्ञो म्लेच्छ : अम्लेच्छस्य- आर्यस्य उक्तं-भाषितमनुभाषते केवलं, न चासौ तदभिप्रायं वेत्ति न वा हेतुं विजानाति केवलं भाषितमेवानुभाषत इति ।। १५ । । एवं दृष्टान्तं प्रदर्श्य दान्तिकं योजयितुमाह
एवमण्णाणिया नाणं, वयंतावि सयं सयं ।
णिच्छयत्थं ण जाणंति, मिलक्खूव्व अबोहिया ||१६||
एवमज्ञानिका: स्वकं स्वकं ज्ञानं प्रमाणत्वेन वदन्तोऽपि परस्परविरुद्धार्थभाषणात् निश्चयार्थं न जानन्ति यतस्ते म्लेच्छ इवाऽबोधिका बोधरहिता इति, अतोऽज्ञानमेव श्रेय इति । एवं यावद्यावज्ज्ञानाभ्युपगमस्तावत्तावद्गुरुतरदोषसंभवः, तथाहि - योऽवगच्छन् पादेन कस्यचित् शिरः स्पृशति तस्य महानपराधो भवति, यस्त्वनाभोगेन स्पृशति तस्मै न कश्चिदपराध्यतीति, एवं चाज्ञानमेव प्रधानभावमनुभवति, न तु ज्ञानमिति ।। १६ ।। एवमज्ञानवादिमतमनूद्येदानीं तद्दूषणा
याह