________________
వరదీ ॐ श्री सूत्रकृताङ्गसूत्रम् ॐॐॐॐ
अण्णाणियाण वीमंसा, अण्णाणे नो नियच्छती । अप्पणो य परं णालं, कुतो अण्णेऽणुसासिउं ? ॥१७॥
I
'अज्ञानमेव श्रेय' इति अज्ञानिकानां योऽयं विमर्शः सः अज्ञाने न विनियच्छति-न युज्यत एवंविधविचारस्य ज्ञानरूपत्वादिति । अपि च ते आत्मनोऽपि परं प्रधानम् अज्ञानवादमिति अनुशासितुं नालं, कुतः पुनस्ते अन्यान्- शिष्यत्वेनोपगतानिति ? ।। १७ ।। तदेवं ते तपस्विनोऽज्ञानिन आत्मनः परेषां च शासने कर्तव्ये यथा न समर्थास्तथा दृष्टान्तद्वारेण दर्शयितु
माह
वणे मूढे जहा जंतू मूढे णेताणुगामिए ।
दुहओ वि अकोविता, तिव्वं सोयं णियच्छति ||१८||
१२
यथा वने मूढो जन्तुः परं मूढमेव नेतारमनुगच्छति तदा द्वावपि एतौ अकोविदौ तीव्रं स्रोतो-गहनं शोकं वा नियच्छतः प्राप्नुत: अज्ञानावृतत्वात् ।। १८ ।। अस्मिन्नेवार्थे दृष्टा
न्तान्तरमाह
अंधो अंध पहं णितो, दूरमद्धाण गच्छती । आवज्जे उप्पहं जंतु, अदुवा पंथाणुगामिए ||१९||
यथा अन्धः अन्धं पन्थानं नयन् दूरमध्वानं-विवक्षितादध्वनः परतरं गच्छति तथा उत्पथमापद्यते जन्तुः, अथवा परं पन्थानमनुगच्छेदिति टीकाकृत्, अथवा यदृच्छया पन्थानमेवानुपततीति चूर्णीकारः ।। १९ ।। एवं दृष्टान्तं प्रसाध्य दान्तिकमर्थं दर्शयितुमाहएवमेगे नियायट्ठी, धम्ममाराहगा वयं ।
अदुवा अधम्ममावज्जे, ण ते सव्वज्जुयं वए ||२०||
एवं भावमूढाश्चैके-अज्ञानवादिकादयो नियागार्थिन:-मोक्षार्थिनो धर्मार्थिनो वा ते किल वयं सद्धर्माराधका इत्येवं संधाय प्रव्रज्यायामुद्यताः सन्तः पृथिव्यम्बुवनस्पत्यादिकायोपमर्देन पचनपाचनादिक्रियासु प्रवृत्ताः सन्तस्तत्स्वयमनुतिष्ठन्ति अन्येषां चोपदिशन्ति येनाभिप्रेतायाः मोक्षावाप्तेर्भ्रश्यन्ति, अथवा आस्तां तावन्मोक्षाभाव:, त एवं प्रवर्तमाना अधर्ममापद्येरन् न ते सर्वर्जुकं संयमं व्रजेयुरिति ।। २० ।। पुनरपि तद्दूषणाभिधित्सयाहएवमेगे वितक्काहिं णो अण्णं पज्जुवासिया । अप्पणो य वितक्काहिं, अयमंजू हि दुम्मती ||२१||
I
एवमेके वितर्काभि:-असत्कल्पनाभिः अन्यम् आर्हतादिकं ज्ञानवादिनं न पर्युपा