________________
aaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् aacharides १३ ] सते आत्मनश्च वितर्काभिः अयमेव-'अज्ञानमेव श्रेय' इत्येवमात्मको मार्ग: अंजू-ऋजुरिति प्रतिपन्ना हि-यतस्ते दुर्मतय इति ।।२१।। साम्प्रतमज्ञानवादिनां स्पष्टमेवानर्थाभिधित्सयाऽऽहएवं तक्काए साहेंता, धम्मा-ऽधम्मे अकोविया । दुक्खं ते नाइतुटुंति, सउणी पंजरं जहा ||२२||
एवं तर्कया-स्वकीयविकल्पनया साधयन्तः- प्रतिपादयन्तो धर्मे अधर्मे च अकोविदास्ते दुःखं नातित्रोटयान्ति-मूलतो नापनयन्ति यथा शकुनिः पञ्जरं, एवमेतेऽपि संसारपजरादात्मानं मोचयितुं नालमिति ।।२२।। अधुना सामान्येनैकान्तवादिमतदूषणार्थमाहसयं सयं पसंसंता, गरहंता परं वइं । जे उ तत्थ विउस्संति, संसारं ते विउस्सिया ॥२३॥
__ स्वकं स्वकं दर्शनं प्रशंसन्तो गर्हन्तश्च परं वचः-परकीयां वाचं ये तत्रैव-आत्मीयदर्शनेष्वेव विद्वस्यन्ते-विद्वांस इवाचरन्ति ते संसारं व्युच्छ्रिता:-संबद्धाः, तत्र वा संसारे सर्वदा उषिता भवन्तीत्यर्थः ।।२३।। अथ पुनर्भिक्षुसमयमधिकृत्याहअहावरं पुरक्खायं, किरियावाइदरिसणं । कम्मचिंतापणट्ठाणं, संसारपरिवड्ढणं ||२४||
अथाऽपरं यत् पुराऽऽख्यातं तद् बौद्धानां क्रियावादिदर्शनं-चैत्यकर्मादिका क्रियैव प्रधानं मोक्षाङ्गमित्येवंवादिनां दर्शनं संसारस्य प्रवर्धनं भवति, क्वचित् ‘दुक्खक्खंधविवद्धणं' इति पाठमाश्रित्य दु:खपरम्पराया विवर्धनं भवति यतस्तदर्शनं कर्मचिन्ताप्रणष्टानां वादिनामिति ।।२४।। यथा च ते कर्मचिन्तातो नष्टास्तथा दर्शयितुमाहजाणं काएण (5)णाउट्टी, अबुहो जं च हिंसती । पुट्ठो वेदेति परं, अवियत्तं खु सावज्जं ||२५||
तेषां चायमभ्युपगम:-परिज्ञाऽविज्ञेर्यापथस्वप्नान्तिकभेदाच्चतुर्विधं कर्मोपचयं न गच्छति, तथाहि-(१) यो हि कोपादेनिमित्तात् केवलं मनोव्यापारेण प्राणिनो व्यापादयति न च कायेन प्राण्यवयवानां छेदनभेदनादिके व्यापारे वर्तते न तस्यावद्यम्, तस्य परिज्ञोपचितस्य कर्मोपचयो न भवतीत्यर्थः, (२) अजानान: कायव्यापारमात्रेण हिनस्ति प्राणिनं तत्रापि मनोव्यापाराभावान्न कर्मोपचय: अविज्ञोपचितस्येति (३) ईरणमीर्या-गमनं तत्संबद्धः पन्था ईर्यापथस्तत्प्रत्ययं कर्मेर्यापथम्, एतदुक्तं भवति-पथि गच्छतो यथाकथञ्चिदनभिसंधेर्यत्प्राणिव्यापादनं भवति तेन कर्मणश्चयो न भवति, तथा (४) स्वप्न एव लोकोक्त्या स्वप्नान्तः स विद्यते यस्य तत्स्वप्नान्तिकं, तदपि न कर्मबन्धाय, यथा स्वप्ने भुजिक्रियायां तृप्त्यभावस्तथा कर्मणोऽपीति, कथं तर्हि तेषां कर्मोपचयो भवतीति ?