Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
aaaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् adddd८ । ।।२२।। ।।२३।। ।।२४।। ।।२५।। यत्पुनस्ते प्राप्नुवन्ति तद्दर्शयितुमाहणाणाविहाइं दुक्खाइं, अणुभवंति पुणो पुणो । संसारचक्कवालम्मि, वाहि-मच्चु-जराकुले ।।२६।। उच्चावयाणि गच्छंता, गब्भमेस्संतिऽणंतसो । नायपुत्ते महावीरे, एवमाह जिणोत्तमे ||२७|| त्ति बेमि ।।
॥ पढमो उद्देसो समत्तो ॥ एवंभूता वादिनः पौनः पुन्येन नानाविधानि दुःखान्यनुभवन्ति, एतच्च श्लोका) सर्वेषूत्तरश्लोकार्धेषु योज्यं यावदुद्देशकसमाप्तिरिति, संसारचक्रवाले मृत्युव्याधिजराकुले उच्चावचानि स्थानानि गच्छन्तो गर्भमेष्यन्त्यन्वेषयन्ति वाऽनन्तश इति । एवं जिनोत्तमो ज्ञातपुत्रः श्रीमहावीर आह इति ब्रवीम्यहं सुधर्मस्वामी ।।२६।।।।२७।।।
।। इति समयाख्यप्रथमाध्ययने प्रथमोद्देशक :समाप्तः।।
अथ प्रथमाध्ययने द्वितीय उद्देशक : प्रारभ्यते ।। तस्य चायमभिसंबन्धः- इहानन्तरोद्देशके भूतवादादिमतं प्रदर्श्य तन्निराकरणं कृतं, तदिहापि तदवशिष्टनियतिवाद्यादिमिथ्यादृष्टिमतान्युपदर्य निराक्रियन्ते, तदेवमनेन संबन्धेनायातस्यास्योद्देशकस्यादिसूत्रमिदम्आघायं पुण एगेसिं, उववन्ना पुढो जिया । वेदयंति सुहं दुक्खं, अदुवा लुप्पंति ठाणओ ||१||
इह नियतिवादिभिः पुनरेकैरेतदाख्यातं उपपन्नाः उत्पन्नाः पृथक् पृथग् नारकादिभवेषु प्रत्येकदेहे वा व्यवस्थिता: जीवाः सुखं दुःखंच वेदयन्ति अथवा लुप्यन्ते-सङ्काम्यन्ते स्थानात्भवाद्भवान्तरमित्यर्थः । इदं त्वत्र ध्येयम्-एवं नियतिवादिभिरात्मन: कर्तृत्वमौपपातिकत्वं च न निषिद्धमिति ।।१।। अधुना यत्तैराश्रियते तच्छ्लोकद्वयेनाहन तं सयंकडं दुक्खं, कओ अन्नकडं च णं । सुहं वा जइ वा दुक्खं, सेहियं वा असेहियं ।।२।। न सयं कडं ण अन्नेहिं, वेदयंति पुढो जिया । संगतियं तं तहा तेसिं, इहमेगेसिमाहियं ॥३॥
न तत्-सुखं दुःखं स्थानविलोपनं वा स्वयम्-आत्मना पुरुषकारेण कृतं तथा कुतः
Loading... Page Navigation 1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 162