Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 12
________________ 6. श्री सूत्रकृताङ्गसूत्रम् 6000 ७ यमाणत्वात् पर्यायरूपतयेति तथाऽऽत्मस्वरूपाप्रच्युतेर्नित्यत्वादहेतुकोऽपीति । आत्मनश्च शरीरव्यतिरिक्तस्य साधितत्वात् 'चतुर्धातुकमात्रशरीरमेवेदमिति एतदुन्मत्तप्रलपितमपकर्णयितव्यमित्यलं प्रसङ्गेनेति ।।१८।। साम्प्रतं पञ्चभूतात्माऽद्वैततज्जीवतच्छरीराकारकात्मषष्ठक्षणिकपञ्चस्कन्धवादिनामफलवादित्वं वक्तुकामः सूत्रकारस्तेषां स्वदर्शनफलाभ्युपगमं दर्शयितु माह अगारमावसंता वि, आरण्णा वा वि पव्वगा । इमं दरिसणमावन्ना, सव्वदुक्खा विमुच्चई ||१९|| अगारमावसन्त:-गृहस्था आरण्या वा-तापसादयः प्रव्रजिताश्च - शाक्यादयः, अपि संभावने, इदं ते संभावयन्ति यथा - इदम्-अस्मदीयं दर्शनम् आपन्नाः सर्वदुःखेभ्यो विमुच्यन्ते, सकलद्वन्द्वनिर्मोक्षं मोक्षमास्कन्दन्तीत्युक्तं भवति ।। १९ । । इदानीं तेषामेवाफलवादित्वाविष्करणायाह ते णावि संधिं णच्चा णं, न ते धम्मविऊ जणा । जे ते उ वाइणो एवं, ण ते ओहंतराऽऽहिता ||२०|| ते णावि संधि णच्चा णं, न ते धम्मविऊ जणा । जे ते उ वाइणो एवं, ण ते संसारपारगा ||२१|| ते णावि संधि णच्चा णं, न ते धम्मविऊ जणा । जे ते उ वाइणो एवं, ण ते गब्भस्स पारगा ||२२|| ते णावि संधि णच्चा णं, न ते धम्मविऊ जणा । जे ते उ वाइणो एवं, न ते जम्मस्स पारगा ||२३|| ते णावि संधि णच्चा णं, न ते धम्मविऊ जणा । जे ते उ वाइणो एवं, न ते दुक्खस्स पारगा ||२४|| ते णावि संधि णच्चा णं, न ते धम्मविऊ जणा । जे ते उ वाइणो एवं, न ते मारस्स पारगा ||२५|| ते-पञ्चभूतवाद्याद्याः सन्धि-ज्ञानावरणादिकर्मविवररूपं यदिवा सन्धानं सन्धिः-उत्तरोत्तरपदार्थपरिज्ञानं नापि नैव ज्ञात्वा दुःखमोक्षार्थं प्रवृत्ताः, यतश्चैवमतस्ते न सम्यग् धर्मविदो जना इति । ये च ते एवंवादिनस्ते ओघंतरा भवौघः संसारस्तत्तरणशीला न भवन्तीति आख्यातास्तीर्थकरैः ।। २० ।। तथा च न ते वादिन: संसारगर्भजन्मदुःखमारादिपारगा भवन्तीति ।। २१ ।।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 162