Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ब्याख्यान विधि
Runni.antar
इन्द्रः शक्र इत्यादि । अथवा अर्थादापन्नस्यार्थस्य स्वशब्देन पुनरुक्तता, यथा-देवदत्तो दिवा न भुङ्कते इत्युक्ते अर्थादात्री भुकते इति, तस्य च साक्षाच्छब्देन भणनं पुनरुक्तता । १० । व्याहतं-पूर्वापरल्याहतिः, यथा-कर्म चास्ति फलं चास्ति कर्ता च नास्तीत्यादि । ११ । अयुक्तं-अनुपपत्तिक्षम, यथा-तेषां गजतटभ्रष्टै-गजानां मदबिन्दुभिः । प्रावर्तत नदी घोरा, हस्त्यश्वरथवाहिनी ॥१॥ त्यादि । १२ । क्रमभिन्नं यथा-शब्दरूपादयः श्रोत्रचक्षुरादीनां विषयः, तत्र रूपशब्दादय इति भणनं । १३ । वचनभिन्न-यथा-वृक्षावेतौ पुष्पिता इत्यादि । १४ । विभक्तिभिन्न-विभक्तिव्यत्ययः, एष वृक्ष इति वक्तव्ये एष वृक्षमिति भणनं । १५ । लिङ्गभिन्न-लिङ्गव्यत्ययः, यथाअयं स्त्रीरित्यादि । १६ । अनभिहितं-स्वसिद्धान्तेऽनुपदिष्टं, यथा-वैशेषिकस्य दशमं द्रव्यं प्रकृतिरूपमित्यादि । १७ । अपदं-अन्यच्छन्दोऽधिकारे अन्यच्छन्दोऽभिधानं, यथा-आर्यापदे वैतालीयाभिधानं ॥ १८ ॥ स्वभावहीनं-वस्तुनः स्वभावतोऽन्यथाभिधानं, यथा-शीतो वहिरित्यादि । १९ । व्यवहितंअन्तर्हितं प्रकृतमुत्सृज्याप्रकृतं व्यासतोऽभिधाय पुनः प्रकृतभणनं । २० । कालदोषः-कालव्यत्ययः, यथा-रामो वने विशतीत्यादि ।२१ । यतिदोषः-अस्थानविरतिरविरतिर्वा । २२। छविः-अलङ्कारविशेषस्तेन शून्यं । २३ । समयविरुद्धंच-स्वसिद्धान्तविरोधि, यथा-वैशेषिकस्य सप्तमः पदार्थः प्रकृतिरूपः । २४ । वचनमात्रं-यथा अयं प्रदेशो लोकमध्य
For Private And Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122