Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 94
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शतकम् । क्रियावादी' त्याचाराङ्गप्रथमाध्ययनवृत्तौ । तच्च कालेश्वरादिकृतमेव सर्वमितिवादिनां न सम्भवन्ति, कालेश्वरादिककृतत्वेन कर्मवादित्वाभावात् । क्रियावादिनां चोत्कर्षतोऽप्येकपुद्गलपरावर्ताविशेषः संसारो भवतीति गाथार्थः ॥ ८० ॥ अथानन्तरोक्त मिथ्यादृग्भव्यानां भेदं तत्सम्बन्धिकालं च ८५ गाथाद्वयेन विभणिषुः प्रथमगाथामाह भव्यावि अववहारिअ ववहारिअमेअओ दुविगप्पा | अववहारिअकालो, अत पुग्गलपट्टा ॥८१॥ अनंत व्याख्या - मव्या अपिरेवार्थे भव्या एव अव्यावहारिकव्यावहारिकमेदतो द्विविकल्पाः - द्विभेदाः केचिद् भव्या अव्यावहारिकाः केचिच्च व्यावहारिका इत्यर्थः । तत्राव्यवहारिकाणां कालः - संसारस्थितिकालः अनन्तपुद्गलपरावर्ता :अनन्तपुद्गलपरावर्त्तकालं यावत् संसारावस्थितिरनादित्वादिति गाथार्थः ॥ ८१ ॥ For Private And Personal Use Only अथ द्वितीयगाथामाह - I चवहारीणं णिअमा, संसारो जेसि हुज्ज उक्कोसो तेसिं आवलिअ असंख भागसम पुग्गल परट्टा ||२|| व्याख्या व्यावहारिकाणां तुर्गभ्यः, व्यावहारिकाणां तु नियमात्- निश्चयेन, येषामुत्कृष्टः संसारो भवेत्, तेषामावलिका संख्येयभागसमयप्रमाणपुद्गलपरावर्ताः । यदुक्तं 'अवहारिअम, भमिऊण अणतपुग्गलपट्टे । कवि ववहाररासिं, संपत्तो णाह ! तत्थवि अ ॥१॥

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122