Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 117
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०८ व्याख्यान विधि ग्राह्याः। तथा च काल १ स्वभाव २ नियति ३ पूर्वकृत ४ पुरुषकार ५ लक्षणाः पंच, तैर्जनितं सर्व कार्य जिनसमये-जिनशासने भवेत् । यदुक्तं'कालो१ सहाबोर णिअई ३, पुवकयं४ पुरिसकार५ णेगंता । ___ समवाए सम्मत्तं, एगंते होइ मिच्छत्तं ॥१॥ सम्मतिसूत्र । तत्र एका नियतिः, शेषचतुष्कं तु अनियतिरिति गाथार्थः ।९९। अथ परमतं दूषयन्नाहतेहिं जणि कज्जं, णिअयाणिअयं जिणेण पण्णत्तं । तं चिअ णिअया भिष्णं, अणिअयमेवं महामोहो ॥१०॥ व्याख्या-ताभ्यां-नियत्यनियतिभ्यां जनितं कार्य-कार्थमात्रं, नियतानियतं जिनेन प्रज्ञप्तं तं चित्ति । तदेव नियताद् भिन्नमनियतं भवतीति । एवं महामोहो-मिथ्यात्वमोहो मन्तव्य इति गाथार्थः ।। १०० ॥ ____ अथ पुनरपि परविकल्पमाहजंणिअयं तमणिअयं, ण होइ एग विरुद्धधम्मेहिं । जं सीअं तं उसिणं, किं केण सुअं व दट्ट वा ? ॥१०१॥ व्याख्या—यन्नियतं तदनियतं न भवति । किमेकं विरुद्धधर्माभ्यां-नियतत्वानियतत्वाभ्यां विरोधात् । तत्र दृष्टान्तमाहयत् शीतं-शीतस्पर्शाधिकरणं, तदुष्णं-उष्णम्पर्शाधिकरणं, किं केनापि दृष्टं श्रुतं वा ? नेतीति गाथार्थः ॥ १०१ ॥ अथ शीतोष्णस्पर्शयोरिव नियतत्वानियतत्वयोः सामानाधिकरण्यं न भवतीत्येवं कल्पनायाः मूलकारणमाह For Private And Personal Use Only

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122