________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शतकम् ।
क्रियावादी' त्याचाराङ्गप्रथमाध्ययनवृत्तौ । तच्च कालेश्वरादिकृतमेव सर्वमितिवादिनां न सम्भवन्ति, कालेश्वरादिककृतत्वेन कर्मवादित्वाभावात् । क्रियावादिनां चोत्कर्षतोऽप्येकपुद्गलपरावर्ताविशेषः संसारो भवतीति गाथार्थः ॥ ८० ॥
अथानन्तरोक्त मिथ्यादृग्भव्यानां भेदं तत्सम्बन्धिकालं च
८५
गाथाद्वयेन विभणिषुः प्रथमगाथामाह
भव्यावि अववहारिअ ववहारिअमेअओ दुविगप्पा | अववहारिअकालो, अत पुग्गलपट्टा ॥८१॥ अनंत व्याख्या - मव्या अपिरेवार्थे भव्या एव अव्यावहारिकव्यावहारिकमेदतो द्विविकल्पाः - द्विभेदाः केचिद् भव्या अव्यावहारिकाः केचिच्च व्यावहारिका इत्यर्थः । तत्राव्यवहारिकाणां कालः - संसारस्थितिकालः अनन्तपुद्गलपरावर्ता :अनन्तपुद्गलपरावर्त्तकालं यावत् संसारावस्थितिरनादित्वादिति गाथार्थः ॥ ८१ ॥
For Private And Personal Use Only
अथ द्वितीयगाथामाह -
I
चवहारीणं णिअमा, संसारो जेसि हुज्ज उक्कोसो तेसिं आवलिअ असंख भागसम पुग्गल परट्टा ||२|| व्याख्या व्यावहारिकाणां तुर्गभ्यः, व्यावहारिकाणां तु नियमात्- निश्चयेन, येषामुत्कृष्टः संसारो भवेत्, तेषामावलिका संख्येयभागसमयप्रमाणपुद्गलपरावर्ताः । यदुक्तं
'अवहारिअम, भमिऊण अणतपुग्गलपट्टे । कवि ववहाररासिं, संपत्तो णाह ! तत्थवि अ ॥१॥