Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शतकम्।
१६
मपि श्रद्धानमिति पूर्वापरविरोधपरिज्ञानशून्यो वातिकवाचालो निरस्त एव । तदुक्तवचनानामिह गन्धस्याप्यभावात् । अत्रार्थे श्रीमहानिशीथाऽऽदर्शलिखिता पूर्वाचार्यवचनसम्मतिरेव। तथाहि -'अत्र चतुर्थाध्ययने बहवः सैद्धान्तिकाः काँश्चिदालापकान् न सम्यग श्रद्दधते इत्येवं तैरश्रद्धानरस्माकपि न सम्यग श्रद्धानमित्याह श्रीहरिभद्रसूरिः, न पुनः सर्वमेवेदं चतुर्थाध्ययनमन्यानि वा अध्ययनानि, अस्यैव चतुर्थाध्ययनस्यैव कतिपयैः परिमितैरालापकैरश्रद्धानमित्यर्थः । यतः स्थान-समवायजीवाभिगम-प्रज्ञापनादिष न कथञ्चिदिदमाचख्ये-यथा प्रेत्य सन्तायस्थलमस्ति, तद्गुहावासिनस्तु मनुजास्तेषु परमाधार्मिकाणां पुनः २ सप्ताष्टवारान् उपपातः, तेषां तैर्दारुणैर्वज्रशिलाघरट्टकसंपुरैर्दलितानां परिपीड्यमानानामपि संवत्सरं यावत् प्राणव्यापत्तिर्न भवतीति । वृद्धवादस्तु पुनर्यथा तावदिदमार्ष सूत्रं विकृतिश्च नात्र प्रविष्टा, प्रभूताश्चात्र श्रुतस्कन्धेअर्थाः सुष्ठ अतिशयेन सातिशयानि गणवरोक्तवचनानीति | तदेवं संस्थिते न किञ्चिदाशङ्कनीय' । अत्र बहुश्रुतैर्नामप्राहेण उक्तासङ्गतार्थवचनानि (वाक्यानि) विमुच्य सर्वमपि श्रीमहानिशीथं प्रमाणीकृतं । वृद्धैस्तु वाक्यानां विरुद्धार्थत्वमेव नाभ्युपगतं । अभ्युपगतं चानुक्तमप्युक्तमिति भणित्वा सकलमपि महानिशीथमप्रमाणतया वातिकवाचालैरिति । तत्र निदानं तावत् प्रक्रियावाचकनिज-निज-वचनविरोधिवचनात्मकत्वमेव । तथा च सिद्धं श्रीमहानिशीथसूत्रप्रमाणवादि तीर्थमिति
For Private And Personal Use Only

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122