Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 32
________________ Shri Mahavir Jain Aradhana Kendra शतकम् www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३ व्याख्या -- षडविंशतौ एकादशं द्वारं समवतारलक्षणं, तस्यैव या निर्युक्तिः, तस्यां जमालिप्रमुखाः बोटिकपर्यन्ताः भणिताः । तत्राविद्यमानापत्यत्वेन जमाल्यादीन् परित्यज्य बोटिकोऽधिकृतो वक्ष्यते इति गाथार्थः ||२२|| अथ बोटिकस्योत्पत्तिमधिकृत्य कालं क्षेत्रं च निर्युक्तिगाथयैवाह- छब्वाससयाई णवत्तराई, तइआ सिद्धिं गयस्स वीरस्स | तो बोडिआण दिट्ठि, रहवीरपुरे समुपण्णा ||२३|| व्याख्या च सुगमैवेति गाथार्थः ||२३|| अथ बोटिकस्योत्पत्तिनिमित्तपरिज्ञानाय निर्युक्तिगाथामाहरहवीरपुरं यरं, दीवगमुजाण अज्जकण्हे य । सिवस्सुवहिंमि य, पुच्छा थेराण कहणा य ||२४|| व्याख्या - रथवीरपुरं नगरमित्यादि यावत् 'तत्थ य दीवगमुज्जाणं, तत्थ य अज्जकण्हा णाम आयरिआ समोसढा, तत्थ य एगो सहसमल सिवभूई णामेत्यादि सर्वं हारिभद्रीयवृत्तौ कथानकादव सातव्यमिति गाथार्थः ||२४|| अथ बोटिकस्य नाम्यत्रतं मरीचिवचनेन दूषयितुं निर्युक्ति For Private And Personal Use Only गाथामाह - सुक्कंबरा य समणा, णिरंबरा मज्झ धाउरताई । हुरंतु अ मे वत्थाई, अरिहोमि कसायकलुसमई ||२५|| व्याख्या च वृत्तिगता यथा - शुक्लान्यम्बराणि वस्त्राणि येषां ते शुक्लाम्बराः श्रमणाः । तथा निर्गतमम्बरं येभ्यस्ते निर

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122