Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२४
व्याख्यान विधि -
म्बराः - जिनकल्पिकादयः, 'मज्झत्ति' ममेत्यादि हारिभद्रीयवृत्तितोऽवसातव्यमिति गाथार्थः ||२५||
अथ मरीचिता यदुक्तं, तद्व्यक्तीकुर्वन्नाह--- तेहि समणा दुविहा, कहिआ ते थेरकप्पणिकप्पा | जिणकप्पो वुच्छिन्नो, जम्बूनिव्वाणसमयंमि ||२६||
व्याख्या -- येन कारणेनेह जिनकहिपकादय एव निरम्बराः भणिताः तेन कारणेनेह श्रमणा द्विविधाः कथिताः । ते च स्थविरकल्पिका जिनकल्पिकाश्चेति । तत्र जिनकल्पः साम्प्रतं नास्तीति दर्शयति- 'जिणकप्पो' त्ति | जिनकल्पो जम्बूनिर्वाणसमये व्युच्छिन्नः । यदुक्तं --
Acharya Shri Kailassagarsuri Gyanmandir
१ २ ३
४
मण- परमो हि पुलाए, आहारग खवग-उवसमे कप्पे ।
८
For Private And Personal Use Only
67
·
Ε
90
संजमतिग-केवल-सिज्झणा य जंबू म्मि बुच्छिन्ना || १ || इति प्रवचनसारोद्धारे । तत्र कप्पोत्ति जिनकल्प इति गाथार्थः ||२६||
अथ साम्प्रतं कः कल्पः १ कथं भवतीत्याह-संपइ अ थेरकप्पो, सज्झो आहारवत्थमाईदि ।
हि सामग्गिअभावा, कज्जं संपज्जए किंचि ॥२७॥
'
व्याख्या - सम्प्रति एकः स्थविरकरूपो वर्तते इति गम्यं । स च आहारवस्त्रादिभिः साध्यः । आहारादिकमन्तरेण स्थविरकल्पकानां शरीरस्थितिरेव न भवति, शरीराभावाच्च एकोऽपि कल्पो न भवति, कुतः स्थविरकरूपः १ अत एव श्री स्थानांगे

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122