Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शतकम्।
अथैवं वचनविरोधेन अच्छिन्ने तीर्थे सिद्धे शेषमतीर्थ तदीयमुखेनैव व्यवस्थापयन्नाह
वीरजिणो जइ देवो, तित्थयरत्तेण तुम्हमम्हं व। . ता तहविरं तित्थं, सेसमतित्थं सओ सिद्धं ॥६९||
व्याख्या-यदि वीरजिनो युष्माकमस्माकमिव तीर्थकरत्वेन देवः 'ता' तर्हि तव्यवस्थापितं-अस्मदभिमतसमुदायस्तीर्थ, शेषं तु तद्व्यतिरिक्तं चन्द्रप्रभाऽऽचार्या दिव्यवस्था पितसमुदायात्मकमतीर्थ स्वतः सिद्धं विनया.."सिद्धमिति गाथार्थः ॥ ६९ ॥ ___ अथैवं पौर्णिमीयकमार्गादीनां चन्द्रप्रभाऽऽचार्या दिव्यवस्थापितत्वे सिद्धे चन्द्रप्रभाऽऽचार्यादयः स्वस्वाभिमतसमुदायान् प्रति किं देवस्वरूपा उत गुरुस्वरूपा वेति शङ्कायामाहलोइयदेवसरूवा, चंदप्पहमाइणो ण गुरुरूवा। सीसत्ताभावाओ, गुरूवएसस्सणायत्ता ॥७॥
व्याख्या-लौकिकदेवस्वरूपाश्चन्द्रप्रभाऽऽचार्यादयः, न गुरुस्वरूपा:-गुरुस्वरूपभाजो न भवन्तीत्यर्थः । तेषां लौकिकदेवस्वरूपत्वं च अष्टादशदोषसाहित्येऽपि देवस्वरूपात् प्रतिमार्ग भिन्नभिन्नप्रक्रियाकरणाच्च । अथ गुरुस्वरूपाऽभावे हेतुमाह'सीसत्ते'त्यादि । शिप्यत्वाऽभावात् शिष्यत्वमन्तरेण गुरुत्वं न भवत्येव । यहागमः
हंतूण सव्वमाणं, सीसो होऊण ताव सिक्खा हि ।
सीसस्स हुंति सीसा, ण हुँति सीसा असीसस्स ॥१॥ त्ति चन्द्रवेध्यकप्रकीर्णके । तत्रापि हेतुमाह-'गुरूवएस'त्ति । यतस्ते
ह।
For Private And Personal Use Only

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122