Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 80
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शतकम् ७१ चन्द्रप्रभसूरिंराट् स भगवान् प्राचीकशत् पूर्णिमा' मित्यादि प्राक् प्रदर्शितं तथा विंति जहां देहं ओसरणे भावजिणवरिंदाणं । * तह तप्पडिपि सया, पूइति ण सवणारीओ || १ | ति जिनदत्ताऽऽचार्यकृतचैत्यवन्दनकुलके । तथा पूएइ मूलपडिमंपि, साविआ चिइनिवासिसम्मतं । Toभावहार कल्लाणगंपि, गहु होइ वीरस्स ॥ १ ॥ त्ति जिनदत्तकृतोत्सूत्रपदोद्घाटनकुलके । तथा आञ्चलिकेनापि श्रीआवश्यकनिर्युक्तिदीपिकायां सामाइयंमि उ कए, समणो इव सावओ हवइ जम्हा | एएण कारणेणं, बहुसो सामाइयं कुज्जा ॥ १ ॥ । अत्र बहुशः सामायिककरणं जन्मापेक्षया, न तु दिनापेक्षयेति व्याख्यातम् । अत एव सम्यग्दृशां तदीया ग्रन्था अप्यनुपादेया एव, सर्वासामपि उक्तप्रक्रियाणां सर्वज्ञमूलकत्वाभावात् । अत एव जैनप्रवचने प्रकियाभेदो न भवति, सर्वेषामपि सर्वज्ञानामेकवाक्यत्वात् । तेन चतुर्विंशतावपि तीर्थेषु प्रक्रियाभेदो न भवत्येव । यत्तु आद्यन्तयोस्तीर्थयोः पञ्च महाव्रतानि, शेषेषु तु तीर्थेषु चत्वारि, तन्न प्रक्रियाभेदः । स्त्री परित्यागस्य सर्वत्रापि समानत्वात् सर्वैरपि तीर्थकरैः तथैव भणितत्वात्, एकवाक्यताया अनपायात् । अयं भावः प्रागुक्तप्रकारेण लोकोतर मिथ्याभिमतानां तीर्थानां तीर्थकराणां च परस्परमपि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122