SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शतकम्। अथैवं वचनविरोधेन अच्छिन्ने तीर्थे सिद्धे शेषमतीर्थ तदीयमुखेनैव व्यवस्थापयन्नाह वीरजिणो जइ देवो, तित्थयरत्तेण तुम्हमम्हं व। . ता तहविरं तित्थं, सेसमतित्थं सओ सिद्धं ॥६९|| व्याख्या-यदि वीरजिनो युष्माकमस्माकमिव तीर्थकरत्वेन देवः 'ता' तर्हि तव्यवस्थापितं-अस्मदभिमतसमुदायस्तीर्थ, शेषं तु तद्व्यतिरिक्तं चन्द्रप्रभाऽऽचार्या दिव्यवस्था पितसमुदायात्मकमतीर्थ स्वतः सिद्धं विनया.."सिद्धमिति गाथार्थः ॥ ६९ ॥ ___ अथैवं पौर्णिमीयकमार्गादीनां चन्द्रप्रभाऽऽचार्या दिव्यवस्थापितत्वे सिद्धे चन्द्रप्रभाऽऽचार्यादयः स्वस्वाभिमतसमुदायान् प्रति किं देवस्वरूपा उत गुरुस्वरूपा वेति शङ्कायामाहलोइयदेवसरूवा, चंदप्पहमाइणो ण गुरुरूवा। सीसत्ताभावाओ, गुरूवएसस्सणायत्ता ॥७॥ व्याख्या-लौकिकदेवस्वरूपाश्चन्द्रप्रभाऽऽचार्यादयः, न गुरुस्वरूपा:-गुरुस्वरूपभाजो न भवन्तीत्यर्थः । तेषां लौकिकदेवस्वरूपत्वं च अष्टादशदोषसाहित्येऽपि देवस्वरूपात् प्रतिमार्ग भिन्नभिन्नप्रक्रियाकरणाच्च । अथ गुरुस्वरूपाऽभावे हेतुमाह'सीसत्ते'त्यादि । शिप्यत्वाऽभावात् शिष्यत्वमन्तरेण गुरुत्वं न भवत्येव । यहागमः हंतूण सव्वमाणं, सीसो होऊण ताव सिक्खा हि । सीसस्स हुंति सीसा, ण हुँति सीसा असीसस्स ॥१॥ त्ति चन्द्रवेध्यकप्रकीर्णके । तत्रापि हेतुमाह-'गुरूवएस'त्ति । यतस्ते ह। For Private And Personal Use Only
SR No.020783
Book TitleSutra Vyakhayan Vidhi Shatakam
Original Sutra AuthorN/A
AuthorDharmsagar Gani, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy