Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 52
________________ Shri Mahavir Jain Aradhana Kendra शतकम् । www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४३ 'सम्म छिट्ठीउ सुमि, अणुवउत्तो अहेउअं चेव । " जं भासइ सा मोसा - मिच्छादिट्ठीवि अ तहेव ' ॥ १ ॥ ति दशवे० नि० । एतद्गाथावृत्तौ - 'मिथ्यादृष्टिरपि तथैवउपयुक्तोऽनुपयुक्तो वा यद् भाषते सा मृषैव । घृणाक्षरन्यायेन क्वचित् संवादेऽपि सदसतोरविशेषात् यदृच्छोपलब्धेरुन्मत्तवदि'ति । तस्मात् मिथ्यादृष्टिः सर्वत्र विपरीतभाषीति गाथार्थः ॥ ४७| अथ मिथ्यात्ववत् तत्प्रतिपक्षभूतस्य सम्यक्त्वस्य स्वरूपभणनपूर्वकं सामान्यतो मिथ्यात्वविवेकमाह--- For Private And Personal Use Only णिज्जुत्ती अणुओगो, जस्स पमाणं खु तस्स सम्मत्तं । सेसाणं मिच्छतं, आगाढं वा अणागाढं ॥ ४८ ॥ व्याख्या - निर्युक्तेरनुगमो - भाय्यादिस्वरूपं व्याख्यानं, सूत्रव्याख्यानभूताया अपि निर्युक्तेरनुगमस्य प्रवचने भणितत्वात् । तथाहि - 'से किं तं अणुगमे १२ दुविहे पं० तं० सुताणुगमे १ णिज्जुत्तिअणुगमे २' त्ति श्री अनुयोगद्वारे । सोऽनुयोगो यस्य प्रमाणं सत्यतयाङ्गीकारः, तस्य सम्यक्त्वं भवति । निर्युक्त्यनुगमस्य भाष्यचूर्ण्यादिरूपस्य प्रामाण्याभ्युपगमे जनप्रवचनमात्रमपि प्रमाणतयाभ्युपगतं भवेत् उभयपदाव्याहृत्यैव व्याप्तेः । एवं च तस्य सम्यक्त्वं भवत्येव । यदुक्तं --- 'सव्वाई' जिणे सर भासिआइ, वयणाई णण्णहा हुंति । इअ बुद्धी जस्स मणे, सम्मत्तं निच्चलं तस्य' || १ || ति । जिनोक्तस्यैकस्याप्यक्षरस्याश्रद्धाने मिथ्यात्वं पुरो वक्ष्यते । शेषाणां तुर्गम्यः, शेषाणां तु मिथ्यात्वं खरवधारणे, मिथ्या

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122