Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 72
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org - शतकम् । ६३ भक्तिलोपः, प्रमुखशब्दात् चन्द्रप्रभाऽऽचार्य - जिनदत्ताऽऽचार्य - नरसिंहोपाध्याय सुमतिसिंहाऽऽचार्य शीलदेव लुम्पक-कटुक - Acharya Shri Kailassagarsuri Gyanmandir वन्ध्य-पाशचन्द्रनामानो ग्राह्याः । शिवभूतिचन्द्रप्रभाऽऽचार्यादीनामेव दिगम्बर- पौर्णिमीयकादितीर्थानामादिकरत्वात् । एतच्च प्रायः तदीयग्रन्थानुसारेण केषाञ्चिच्च लौम्पकादीना माधुनिकत्वेन किंवदन्त्यापि प्रतीतमेव । यत्तु तेषां जैनत्वेन ख्यातिनिमित्तं तीर्थस्पर्द्धा निमित्तं चाऽस्माकं तीर्थकरो वीर इति नाममात्रेण भनं तन्महदुत्कृष्टम सत्य मलीक भाषणं, श्रीमहावीरेण सह सम्बन्धाऽभावात् । सर्वथा सम्बन्धाऽभावे च तत्तीर्थत्वाभ्युपगमे जगद्व्यवस्थाभङ्गः प्रसज्येत । नहि दिवंगते देवदत्ते कन्यायाः परिणयनपूर्वक पुत्रोत्पत्तिः किं केनाऽपि दृष्टा श्रुता वा? एवं श्रीमहावीरात्तेषामुत्पत्तिरसम्भविनीति गाथार्थः ॥६५॥ अथ जैनाssमासानां श्रीमहावीर : तीर्थकरो न भवतीति नास्माभिरेवोच्यते किन्तु तदीयैरपि तथैवोच्यमानमस्तीति 1 2 दर्शयति'णिअपरतित्थगरत्ता, तित्थयरो णेव तेसिं वीरजिणो । णिअतित्थं अण्णाओ, अण्णमतित्थंति सद्दहणा ॥ ६६ ॥ व्याख्या - निजस्य परेषां च तीर्थानि निजपरतीर्थानि तानि करोतीति निजपरतीर्थकरः, तस्य भावस्तत्त्वं तस्मात् श्रीमहावीरस्तीर्थकरो न भवति । तत्र हेतुमाह - 'णिअतित्थ 'मित्यादि । यतो निजतीर्थमन्यस्मात् - श्रीमहावीरादन्यः शिवभूत्यादिः तस्माज्जातमिति शेषः । अन्यत चकारो गम्यः अन्यच्च For Private And Personal Use Only

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122