Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 57
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४८ व्याख्यान विधि मेवार्थ प्रतिवस्तूपमया दर्शयति-कंचुकमात्र परित्यागात् - उपरिवर्तित्वमात्रपरित्यागात्, नहि नैव, भुजगः- सरीसृपः, कथंचि निर्विषो भवतीति । आस्तामन्यत्, मिथ्यादृशां ज्ञानमप्यज्ञानं, एवं स्वाभिमत देवाद्याराधनशुभाध्यवसायोऽपि मिथ्यात्व - मेवेति श्रीहरिभद्रसूरिकृतस्य श्रावकविधिप्रकरणस्य वृत्ताविति गाथार्थः ॥ ५० ॥ Acharya Shri Kailassagarsuri Gyanmandir अथ मिथ्यादृग्मार्गाभिमतक्रियाणां फलं दर्शयन्नतिप्रसंगमाह जं ताओ किरिआओ, थिरयाहेऊ असग्गहाणं सिं । अore अरिहंता इअ, सहणा होइ सम्मत्तं ।। ५१ ।। व्याख्या - यद्यस्मात् कारणात् ता अनन्तरोक्ताः क्रियाःनाग्न्यव्रत पूर्णिमा पाक्षिक स्त्रीजिनपूजानिषेध श्राद्धमुखवस्त्रिकादिनिषेध - जिनप्रतिमातत्प्रतिष्ठानिषेधरूपाः 'सिं' ति । तेषां दिगम्बरादीनामसद्ग्रहाणामसग्रहवतां निज- निज-गुरूपदेशपर - तन्त्र क्रियारुचीनामसद्ग्रहस्य स्थिरताहेतवः । यतस्ते दिगम्बरादयः सर्वेऽपि निज निज - क्रियापरायणाः वयमेव जिनोक्तक्रियाकारिस्वेन जैनाः । शेषास्तु सर्वेऽपि जैनाऽऽभासाः जिनोक्त क्रियाकारित्वाभावादित्येवं निज- निज-मार्ग क्रियाभिरेवा सद्गृहस्य स्थिरता भवति । अथ यदि तेषामसद्ग्रहस्य स्थिरता न स्यात्तर्हि प्रत्यासन्नभावि सम्यक्त्वं भवेत् तथाभूतश्रद्धानस्य पराभिप्रायेण मार्गानुयायित्वादित्येवं सूक्ष्मदृशा पर्यालोच्यम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122