Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 38
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शतकम् । २६ अथैतद् गाथाद्विकं लौम्पकमतमधिकृत्य कीदृशं भवतीति दर्शयितुं प्रथमं लौम्पकमतस्वरूपमाह पडिमाराइअपक्खो, मुक्खाणं होइ मच्छिाणं व । लूालालाजालं, तणछिज्ज मणुअबालाणं ॥३५॥ व्याख्या--प्रतिमा रातिपक्षः- जिनप्रतिमावैरीजनसमूहः, मूर्खाणां-धर्माधर्मस्वरूप-विवेकविकलानां, मक्षिकाणामिव लूनालालाजालं। यथा लूतालालाजालपतिता मक्षिकाः तत्रैव मृत्युमाप्नुवन्ति, तथा प्रतिमाऽर्वचोजालपतिताः मक्षिकाकल्पाः मर्खास्तत्रैवानन्त-संसारभाजो भवन्ति । तदपि जालं तृणच्छेद्यतृणमात्रेण विदारणीयं, केषां ? मनुजबालानां दण्डादिग्राहका युवानो दूरे, मनुजबालकानामपि क्रीडागृहीततृणेनापि छेद्य भवति । एवं च सति प्रतिमाऽरातिपक्षोऽपि बहुश्रुता दूरे, अल्पश्रुतभाजामपि सम्यग्दृशां तृणेनापि छेद्यो भवतीति गाथार्थः॥३५॥ अथ तृणकल्पं किं?इत्याहतणकप्पं पण एअं, गाहदुगं अप्पबुद्धिसंगहिरं। लंपगम उत्तजालं लीलाए तेण सुहछिज्जं ॥३६॥ व्याख्या-तृणकल्पं-तृणसदृशं पुनरेतत् गाथाद्विकं 'निव्वाण' मित्याद्यनन्तरोक्तं अल्पबुद्धिसंगृहीतं, तेन लौम्पकमतोक्तजालं लीलया-सुखेन छेद्य भवतीति गाथार्थः ॥३६॥ अथ लौम्पकविकल्पमिष्टापत्त्यैव दषयन्नाहएअं अपमाणं ति अ, भासंते होइ इट्ठफलसिद्धि । अरिहंताणंपि पयं, अपमाणं तस्स किं सेसं १ ॥३७॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122