________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शतकम् ।
२६
अथैतद् गाथाद्विकं लौम्पकमतमधिकृत्य कीदृशं भवतीति दर्शयितुं प्रथमं लौम्पकमतस्वरूपमाह
पडिमाराइअपक्खो, मुक्खाणं होइ मच्छिाणं व । लूालालाजालं, तणछिज्ज मणुअबालाणं ॥३५॥
व्याख्या--प्रतिमा रातिपक्षः- जिनप्रतिमावैरीजनसमूहः, मूर्खाणां-धर्माधर्मस्वरूप-विवेकविकलानां, मक्षिकाणामिव लूनालालाजालं। यथा लूतालालाजालपतिता मक्षिकाः तत्रैव मृत्युमाप्नुवन्ति, तथा प्रतिमाऽर्वचोजालपतिताः मक्षिकाकल्पाः मर्खास्तत्रैवानन्त-संसारभाजो भवन्ति । तदपि जालं तृणच्छेद्यतृणमात्रेण विदारणीयं, केषां ? मनुजबालानां दण्डादिग्राहका युवानो दूरे, मनुजबालकानामपि क्रीडागृहीततृणेनापि छेद्य भवति । एवं च सति प्रतिमाऽरातिपक्षोऽपि बहुश्रुता दूरे, अल्पश्रुतभाजामपि सम्यग्दृशां तृणेनापि छेद्यो भवतीति गाथार्थः॥३५॥
अथ तृणकल्पं किं?इत्याहतणकप्पं पण एअं, गाहदुगं अप्पबुद्धिसंगहिरं। लंपगम उत्तजालं लीलाए तेण सुहछिज्जं ॥३६॥
व्याख्या-तृणकल्पं-तृणसदृशं पुनरेतत् गाथाद्विकं 'निव्वाण' मित्याद्यनन्तरोक्तं अल्पबुद्धिसंगृहीतं, तेन लौम्पकमतोक्तजालं लीलया-सुखेन छेद्य भवतीति गाथार्थः ॥३६॥
अथ लौम्पकविकल्पमिष्टापत्त्यैव दषयन्नाहएअं अपमाणं ति अ, भासंते होइ इट्ठफलसिद्धि । अरिहंताणंपि पयं, अपमाणं तस्स किं सेसं १ ॥३७॥
For Private And Personal Use Only