Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 37
________________ Shri Mahavir Jain Aradhana Kendra २८ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्यान विधि - अथोपोद्घातनिर्युक्त्यैव लौम्पकमतं निराकर्तुं द्वारपरिज्ञा नाय उपोद्घातनियुक्तेविवेकमाह अह बीया वरवरिआ, णिग्गमदारस्त होइ णिज्जुती । ती विदारगाहा, समासिआ सा इमा होइ ||३२|| व्याख्या - अथेति पूर्ववत् । द्वितीया avatar 'वीरं अरिट्ठणेमि' मित्यादिरूपा निर्गमद्वारस्य पड्विंशतिद्वारेषु तृतीयद्वारस्य निर्युक्तिर्भवति । तस्यामपि द्वितीयवरवरिका नियुक्तावपि या सभाष्यद्वारगाथा, सा इमा - अनन्तरवक्ष्यमाणा भवतीति गाथार्थः ॥ ३२ ॥ अथोद्दिष्टां निर्गमद्वारान्तर्गतां निर्युक्तिद्वारगाथामाहणिव्वाणं चिगागि, जिणस्स इक्खाग सेसगाणं च । सकहा थभ जिणहरे, जायग तेणाहि अग्गिति ||३३|| व्याख्या च हारिभद्रीयवृत्तितोऽवसातव्येति गाथार्थः । ३३ । अथ साम्प्रतमभिहितद्वारगाथायाः द्वारद्वयव्या चिख्यासया मूलभाष्यगाथामाह- थूभसय भाउआणं, चउवीसं चैव जिणहरे कासी । सव्वजिणाणं पडिमा, वण्णपमाणेहिं णिअएहिं ||३४|| | व्याख्या - स्तूपशतं भ्रातृणां भरतः कारितवानिति । तथा चतुर्विंशतिमेव जिनगृहे - जिनायतने, 'कासीति - कृतवान्' काः १ इत्याह-सर्वजिनानां प्रतिमाः वर्णप्रमाणैर्निजनिजैः - आत्मीयैरित्यर्थः इति गाथाथः || ३४ ॥ एतच्च व्याख्यानं हारिभद्रीय वृत्तिगतमव सातव्यं । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122