Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 49
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४० व्याख्यान विधि तीर्थानभ्युपगमे तीर्थकरस्याप्यनभ्युपगमात् । नहि पुत्रानभ्युपगमे तज्जनकत्वेन पितृत्वाभ्युपगमः सम्भवति । पुत्रेणैव पितृत्वव्यपदेशस्य जायमानत्वात् । एवं च यथा जातेन पुत्रेण देवदत्तस्य पितृत्वपदवी दत्ता, तथा जिनेन व्यवस्थापितेन तीर्थेन जिनस्य तीर्थकरपदवी दत्ता । अत एव कृतकृत्योऽपि भगवान् जिनस्तीर्थ नमस्करोति । यदागमः--'तित्थपणामं काउ' मित्यादि गाथायुग्मं अनन्तरप्रदर्शितं बोध्यम् । किञ्च-तीर्थानभ्युपगमे तीर्थंकरस्याप्यनभ्युपगम एवेत्यत्र युक्तिं 'एएणं सव्वेसिं एगो तित्थंकरो'त्ति गाथाव्याख्यायां वक्ष्याम इति गाथार्थः ।४४। अथ प्रतिमाऽरेस्तीर्थप्रतिपक्षत्वसूचकं वचनमाह-- तेणं तित्थमतित्थं, अतित्थमवि भासइ सुतित्थंति । तमसच्चं जगपावा, अहिअं पावं जिणिंदुत्तं ॥४५॥ व्याख्या--येन कारणेन लौम्पकस्तीर्थप्रतिपक्षः, तेन कारणेन श्रीमहावीरव्यवस्थापितमच्छिन्नपरम्परागतं ( तीर्थ ) यत्तदोरध्याहारात् यत्तदतीर्थ-तीर्थ न भवतीत्येवं तीर्थस्यातीर्थतया भणनं, अतीर्थमपि-जिनप्रतिमारिसमुदायात्मकं, सुतीर्थ-शोभनं तीर्थमिति भाषते, एवमनृतमसत्यभाषणं जगत्पापादधिकं पापं-कारण कार्योपचारात् अधिकपापकारणं 'जिणिंदुत्तं' जिनेन्द्रेणोक्तम् । तथाहि--'उम्मग्गमग्गसंपट्टियाण साहूण गोयमा ! णणं । संसारो अ अणंतो, होइ अ सम्मग्गणासीणं' ॥१॥ [ गच्छाचारः ] ति वक्ष्यमाणमवसातव्यं यथा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122