Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्यान विधि
मनोहरमिति । अल्पग्रन्थमहार्थताभणनेन नियुक्तिभाष्यचादयोऽभ्युपगन्तव्या इति दर्शितं । तेषामेव सूत्रार्थरूपत्वात्, अन्यथा महार्थताया असम्भवात् । क्वचिदन्येऽपि सूत्रगुणा यथा
अप्पक्खर१ मसंदिद्धं २, सावं ३ विस्सओमुहं ४ । अत्थोभ ५ मणवज्ज ६, सुत्तं सवण्णभासि ॥ १ ॥
अल्पाक्षरं--मिताक्षरं सामायिकाभिधानवत्, असन्दिग्धंसैन्धवशब्दवत् लवणोदकाद्यनेकार्थसंशयकारि न भवति, सारवत्-बहुपर्यायं, विश्वतोमुखं-प्रतिसत्रमनुयोगचतुष्टयाभिधानात् , अस्तोभकं-वैहेहकारादिछिद्रपूरणस्तोभशून्यं स्तोभका-निपाताः, अनवद्य-अगर्दा अहिंसाद्यभिधायकं 'षट्शतानि नियुज्यन्ते, पशूनां मध्यमेहनि । अश्वमेधस्य वचनान्न्यूनानि पशुभिस्त्रिमि' ॥१॥ रित्यादिवचनवत् हिंसाद्यभिधायकं न भवति। एवविधं सत्रं सर्वज्ञभाषितं भवतीति गाथार्थः ॥ ५ ॥ ____ अथ सूत्रलक्षणे भणितान् द्वात्रिंशतो दोषानाहअलिअ १ मुवधायजणयं २, इच्चाइअसंधिदोसपज्जंता । बत्तीसा सुत्तदोसा, भणिआ णिज्जुत्तिअणुओगे ॥ ६ ॥ __व्याख्या--- अलीकोपघातजनकमित्यादिसन्धिदोषपर्यंताः द्वात्रिंशद्दोषाः सत्रस्य भणिताः नियुक्त्यनुयोगे-नियुक्तिव्याख्याने अर्थान्नमस्कारनियुक्तिव्याख्यानस्यादौ श्रीहरिभद्रसूरिभिरिति गम्यं, तथाहि-- अलिय १ मुवघायजणयं २, णिरत्थय ३
मवत्थयं ४ छलं ५ दुहिलं ६ ।
For Private And Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122