________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शतकम् ।
णिस्सार ७ महिअ ८ मूणं ९
पुणरुत्तं १० वाहय ११ मजुत्तं १२ ॥ १ ॥ कमभिण्ण १३ वयणभिण्णं १४,
विभत्तिभिण्णं १५ च लिंगभिण्णं १६ च । । अणभिहिअ १७ मपयमेव य १८,
सहावहीणं १९ ववहिअं २० च ॥ २॥ काल २१ जइ २२ च्छवि २३ दोसा
समयविरुद्धं २४ च वयणमित्तं २५ च । अत्थावत्तीदोसो २६, णेओ असमासदोसो२७ अ ॥ ३ ॥ उवमा २८ रूवगदोषो २९, णिद्देस ३०
__ पयत्थ ३१ संधिदोसो अ ३२ । एए उस्सुत्तदोसा, बत्तीसं हुंति णायव्वा ॥ ४ ॥
एतासां गाथानां वृत्तिव्याख्यानुसारेण सक्षेपार्थस्त्वेवंअलीक-अनतं अभूतोद्भावनं भूतनिन्हवश्च ईश्वरकर्तृकं जगत्, नास्त्यात्मेत्यादि । १ । उपघातजनक-जीवधातहेतुः, यथा-वेदविहिता हिंसा धर्मायेत्यादि ।२। निरर्थक-वर्णादिनिर्देशमा अ आ इ ई इत्यादि । ३ । अपार्थक-पौर्वापर्यादप्रतिसम्बद्धार्थ, यथा-दश दाडिमानीत्यादि । ४ । छलं-नवकम्बलो देवदत्त इत्यादि । ५ । द्रुहिलं-द्रोहस्वभावं, यथा-यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत इत्यादि । ६। निस्सारं-परिफल्गु, वेदवचनवत् । ७। अधिकं-वर्णादिभिः । ८ । तैरेव हीनं न्यूनं । ९ । पुनरुक्तता-शब्दतोऽर्थतश्च इन्द्र-इन्द्र इत्यादि,
For Private And Personal Use Only