Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शतकम् । णिस्सार ७ महिअ ८ मूणं ९ पुणरुत्तं १० वाहय ११ मजुत्तं १२ ॥ १ ॥ कमभिण्ण १३ वयणभिण्णं १४, विभत्तिभिण्णं १५ च लिंगभिण्णं १६ च । । अणभिहिअ १७ मपयमेव य १८, सहावहीणं १९ ववहिअं २० च ॥ २॥ काल २१ जइ २२ च्छवि २३ दोसा समयविरुद्धं २४ च वयणमित्तं २५ च । अत्थावत्तीदोसो २६, णेओ असमासदोसो२७ अ ॥ ३ ॥ उवमा २८ रूवगदोषो २९, णिद्देस ३० __ पयत्थ ३१ संधिदोसो अ ३२ । एए उस्सुत्तदोसा, बत्तीसं हुंति णायव्वा ॥ ४ ॥ एतासां गाथानां वृत्तिव्याख्यानुसारेण सक्षेपार्थस्त्वेवंअलीक-अनतं अभूतोद्भावनं भूतनिन्हवश्च ईश्वरकर्तृकं जगत्, नास्त्यात्मेत्यादि । १ । उपघातजनक-जीवधातहेतुः, यथा-वेदविहिता हिंसा धर्मायेत्यादि ।२। निरर्थक-वर्णादिनिर्देशमा अ आ इ ई इत्यादि । ३ । अपार्थक-पौर्वापर्यादप्रतिसम्बद्धार्थ, यथा-दश दाडिमानीत्यादि । ४ । छलं-नवकम्बलो देवदत्त इत्यादि । ५ । द्रुहिलं-द्रोहस्वभावं, यथा-यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत इत्यादि । ६। निस्सारं-परिफल्गु, वेदवचनवत् । ७। अधिकं-वर्णादिभिः । ८ । तैरेव हीनं न्यूनं । ९ । पुनरुक्तता-शब्दतोऽर्थतश्च इन्द्र-इन्द्र इत्यादि, For Private And Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122