Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६ व्याख्यान विधि याणं केवइयं कालं तित्थं अणुसज्जिस्सइ ? गो० जंबुद्दीवे २ भारहे वासे इमीसे ओसप्पिणीए इगवीसं वाससहस्साई तित्थं अणुसज्जिस्सइ' त्ति भग० श० २ उ० ८इति गाथार्थः ।१६। __ अथ पुनरपि प्रकारान्तरेण तीर्थ व्यवस्थापयन्नाहतं तित्थं जिणठवियं, जस्साइगरोण लन्भई अण्णो। वीराओ वीरेण, दुप्पसहंतं तयं भणिअं ॥१७॥ व्याख्या--तत्तीर्थ जिनस्थापितं भवेत्, यस्यादिकरो वीरात्-श्रीमहावीरतीर्थकरादन्यश्चन्द्रप्रभाचार्या दिवदपरो न लभ्यते । तस्य कर्ता श्रीमहावीर एव । तच्च तीर्थं दुःप्रसभान्तं वीरेण-श्रीमहावीरतीर्थकृता, भणितं-भगवतीसम्मत्याप्राग प्रदर्शितमेव । तच्च साम्प्रतं परिशेषात् तपागण एव तीर्थं भवति । तस्यादिकर्ताऽन्यः श्रीमहावीरादपरः कोऽपि नोपलभ्यते । न चैवं पौर्णिमीयकौष्ट्रिकादिसमुदायास्तथा भविष्यन्तीति शंकनीयं । तेषामादिकतृ णां चन्द्रप्रभाचार्य-जिनदत्ताचार्यादीनां सर्वसम्मतत्वात् तदीयवचनै रेवाग्र व्यवस्थापयिष्यमाणत्वाच्च । या तु श्रीजगञ्चन्द्रसरितस्तपागण इति ख्यातिः, सा तु यात्रानिमित्तकसंघपतिख्यातिवत् तदानी तपोमात्रजन्या । तपसः कर्तव्यस्य भगवदाज्ञा विषयत्वात् । यदागमः-- 'छट्ठाणा अत्तवतो हिआए सुहाए खमाए णिस्सेसाए आणुगामिअत्ताए भवंति । तं०-परिआए १ परिआले २ तवे ३ सुए ४ लाहे ५ पूआसक्कारे ६' त्ति श्री स्थानाङ्ग । तेन तथाभूतः स (तपागण) एव परिशेषादच्छिन्नं तीर्थ मन्तव्यमिति गाथार्थः ।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122