Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 23
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १४ द्रव्येषु सामायिकं १७ । कथं केन स्यात् १८ । कियत्कालं सामायिकं १६ । M Acharya Shri Kailassagarsuri Gyanmandir सान्तरं - कियदन्तरेण कस्य युगपत् प्रतिपद्यमानकाः २० । सामायिकं २१ । अविरहितं - निरन्तरं २२ । भवाः कियन्त उत्कृष्टाः २३ | आकर्षाः कस्मिन् कियन्तः २४ | स्पर्शना २५ । निरुक्तिः- निश्रिता उक्तिः २६ । इति षड्विंशतिद्वाराणां विवेकनिमित्तं नाममात्रेण व्याख्यानं । एवं च यस्मिन् द्वारे प्रकृतं प्रयोजनं तत्तद्वारपुरस्कारेणा वक्ष्यते इति गाथायुग्मार्थः । १२ । १३ अथ कीदृश्या नियुक्त्या द्वितीयं सूत्रस्य व्याख्यानं भवतीति दर्शयति व्याख्यान विधि प्रकारेण सामायिकं कियन्तः सामायि एआहिं गाहाहिं, वित्थररूवाहिं जा य णिज्जुत्ती ती सानुगमाए, अणुओगो सुत्तमित्तस्स || १४ || व्याख्या -- एताभ्यामनन्तरोक्ताभ्यां द्वारगाथाभ्यां विस्तररूपा, हिरवधारणे, विस्तररूपैव या निर्युक्तिः, तया सानुगमया-सानुयोगया सूत्रमात्रस्यानुयोगो भवति सानुयोगनिर्युतिमिश्रको द्वितीयोऽनुयोगो भवति । तत्र युक्तियुक्ता सम्मतिस्तु दर्शितैवेति गाथार्थः ॥ १४ ॥ अथ द्वितीयप्रकाख्याख्यानानुसारेण तीर्थातीर्थयोः स्वरूपमाह तेणं चिअ जस्स णमो अरिहंताणं ति साणुओगपयं । सम्मं तं खलु तित्थं, मग्गो सेसं अतित्थंति ||१५|| व्याख्या- 'तेन' प्रागुक्तप्रकारेण द्वितीयव्याख्यानेन, चिअ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122