________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४
द्रव्येषु सामायिकं १७ । कथं केन
स्यात् १८ । कियत्कालं सामायिकं १६
।
M
Acharya Shri Kailassagarsuri Gyanmandir
सान्तरं - कियदन्तरेण
कस्य युगपत् प्रतिपद्यमानकाः २० । सामायिकं २१ । अविरहितं - निरन्तरं २२ । भवाः कियन्त उत्कृष्टाः २३ | आकर्षाः कस्मिन् कियन्तः २४ | स्पर्शना २५ । निरुक्तिः- निश्रिता उक्तिः २६ । इति षड्विंशतिद्वाराणां विवेकनिमित्तं नाममात्रेण व्याख्यानं । एवं च यस्मिन् द्वारे प्रकृतं प्रयोजनं तत्तद्वारपुरस्कारेणा वक्ष्यते इति गाथायुग्मार्थः । १२ । १३
अथ कीदृश्या नियुक्त्या द्वितीयं सूत्रस्य व्याख्यानं भवतीति दर्शयति
व्याख्यान विधि
प्रकारेण सामायिकं
कियन्तः सामायि
एआहिं गाहाहिं, वित्थररूवाहिं जा य णिज्जुत्ती ती सानुगमाए, अणुओगो सुत्तमित्तस्स || १४ ||
व्याख्या -- एताभ्यामनन्तरोक्ताभ्यां द्वारगाथाभ्यां विस्तररूपा, हिरवधारणे, विस्तररूपैव या निर्युक्तिः, तया सानुगमया-सानुयोगया सूत्रमात्रस्यानुयोगो भवति सानुयोगनिर्युतिमिश्रको द्वितीयोऽनुयोगो भवति । तत्र युक्तियुक्ता सम्मतिस्तु दर्शितैवेति गाथार्थः ॥ १४ ॥
अथ
द्वितीयप्रकाख्याख्यानानुसारेण तीर्थातीर्थयोः
स्वरूपमाह
तेणं चिअ जस्स णमो अरिहंताणं ति साणुओगपयं । सम्मं तं खलु तित्थं, मग्गो सेसं अतित्थंति ||१५|| व्याख्या- 'तेन' प्रागुक्तप्रकारेण द्वितीयव्याख्यानेन, चिअ
For Private And Personal Use Only