Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्यान विधि ___ व्याख्या--अर्थ-जीवादिपदार्थ, कारणे कार्योपचारात् पदार्थविषयकज्ञानजनकत्वेन जीवाजीवादिपदार्थवाचकशब्दसमूह, भाषतेऽर्हन्-जिनेन्द्रः, तत् श्रुत्वा गणधराः-गौतमादयः सूत्रं---गद्यपद्यरचनात्मकं वक्ष्यमाणनिर्दोषत्वाद्यष्टगुणोपेतं, प्रश्नन्ति-निबध्नन्ति, कथं ? निपुणं यथा स्यात्तथा, सूत्ररचनायां नैपुण्यं तावत् सूत्रलक्षणोपेतसूत्ररचनेनैव स्यात् । तत्र सूत्रलक्षणमनन्तरं वक्ष्यते । अथ सूत्रलक्षणोपेतसूत्ररचनायाः प्रयोजनमाह'सासणस्स' इत्यादि। शासनस्य हितार्थ-सर्वसम्पत्प्राप्तिहेतव इत्यर्थः । अनेन भणनेन तीर्थव्यतिरिक्तानां लौकिकलोकोत्तरमिथ्यादृशां सम्यक्त्वानभिमुखानां हितं न भवत्येवेत्यर्थादापन्नमवसातव्यं, मिथ्यादृगभिमतमार्गाणां नाशकत्वात् । यदाऽऽगमः-- णिबुइपहसासणयं, जयइ सया सवभावदेसणयं । कुसमयमयणासणयं, जिणिंदवरवीरसासणयं ॥१॥ इति सूत्ररचनादिनादारभ्य तीर्थ यावत्सूत्रप्रवृत्तिरिति गाथार्थः ॥ २ ॥ ___ अथ गणधररचितेषु सूत्रेषु किं प्रथममध्ययनं १ तत्रापि किं प्रथमं पदमिति दर्शयन्नाह सव्वेसि सुत्ताणं, सामाइअसुत्तमाइमझयणं । तस्साइपयं तु णमो-अरिहंताणं समयसिद्धं ॥३॥ व्याख्या-सर्वेषां सूत्राणां-गणधररचितानां मध्ये प्रथममध्ययनं सामायिकसूत्रं 'सामाइअमाइअं सुअनाणं जाव बिंदुसाराओ'त्ति आवश्यकनियुक्तिवचनात् । तस्याप्याद्य पदं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 122