Book Title: Siddhachakra Mmahapujan Vidhi
Author(s): Arvindsagar
Publisher: Arunoday Foundation

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra २ www.kobatirth.org , Acharya Shri Kailassagarsuri Gyanmandir नवपदमिदं पद्म-मद्वितीयं जगत्त्रये । परीतोऽस्य दलानि स्युः, षोडशान्तरिते दले ।।५ ।। अष्टौ स्वरादयो वर्गा, मन्त्रः सप्ताक्षरस्तथा । वर्गा: सानाहता ज्ञेया, मन्त्रमूलं यतोऽक्षरम् ।। ६ ।। अष्टावनाहता स्थाप्या- स्तृतीये वलये क्रमात् । मध्येऽ नाहतमष्टाढ्या- श्चत्वारिंशच्च लब्धयः ॥ ७ ॥ ॥ ह्रींकारेण त्रिरेखेण, वेष्टयेत् परीतः समम् । क्राकारान्तमिदं ज्ञेयं, वेष्टनं सर्वरक्षणम् ।।८।। श्री सिद्धचक्र महापूजन विधि परिधावस्य संस्थाप्या, अष्टौ गुर्वादिपादुकाः । आराध्योऽयं क्रमः पूर्णो, वक्ष्येऽथो यन्त्ररक्षकान् । ।९ ।। स्थाप्या दिक्षु जयामुख्या, जम्भामुख्या विदिक्षु च । विमलवाहनाद्याः स्यु- र्देवताश्चक्ररक्षकाः ।।१०।। ततश्च वलये विद्या- देव्यः षोडश निर्मलाः । दक्षिणेऽतो विभागे स्यु-श्चतुर्विंशतियक्षपाः ।।११।। चतुर्विंशतियक्षिण्यो, वामपार्श्वे स्थिता वरम् । वीराश्च द्वारपालाश्च चतुर्दिक्षु शिवङ्कराः । । १२ ।। इन्द्राद्या दशदिक्पाला, दशस्वपि दिशासु ते । राजन्ते यन्त्रमूले च, सूर्यादयो नव ग्रहाः । ।१३ ॥ नवापि निधयः कण्ठे, नैसर्पिकादयः स्थिताः । सन्तु प्रत्यूहनाशाय, दिक्पालाः सपरिच्छदाः । । १४ ।। इत्थं श्रीसिद्धचक्रं ये, सबीजे क्षोणिमण्डले । आराधयन्ति तेषां स्यु-र्वंशे सर्वार्थसिद्धयः ।। १५ ।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125