Book Title: Siddhachakra Mmahapujan Vidhi
Author(s): Arvindsagar
Publisher: Arunoday Foundation

View full book text
Previous | Next

Page 21
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री सिद्धचक्र महापूजन विधि तावद् विपन्नदी घोरा, दुस्तरा यावदङ्गिभिः । नाप्यते सिद्धचक्रस्य, प्रसादविशदा तरी।।६।। बद्धा रुद्धा नरास्तावत, तिष्ठन्ति क्लेशवर्तिनः। यावत् स्मरन्ति नो सिद्ध-चक्रस्य विहितादराः ।।७।। एतत्तपोविधायिन्यो योषितोऽपि विशेषतः। वन्ध्या-निन्द्वादिदोषाणां, प्रयच्छन्ति जलाञ्जलिम् ।।८।। वैकल्यं बालवैधव्यं, दुर्भगत्वं कुरूपताम् । दुर्भगात्वं च दासीत्वं, लभन्ते न कदाचन ।।९।। यद्यदेवाभिवाञ्छन्ति, जन्तवो भक्तिशालिनः । तत्तदेवाप्नुवन्ति श्री-सिद्धचक्रार्चनोद्यताः ।।१०।। एतदाराधनात् सम्य-गाराद्धं जिनशासनम् । यतः शासनसर्वस्व-मेतदेव निगद्यते।।११।। एभ्यो नवपदेभ्योऽन्य-नास्ति तत्त्वं जिनागमे । ततो नवपदी ज्ञेया, सदा ध्येया च धीधनैः ।।१२।। ये सिद्धा ये च सेत्स्यन्ति, ये च सिध्यन्ति साम्प्रतम् । ते सर्वेऽपि समाराध्य, पदान्येतान्यहर्निशम् ।।१३।। त्रिधा शुद्ध्या समाराध्य, मे (च)षामेकतरं पदम् । भूयांसोऽपि भवन्ति स्म, पदं राज्यादिसम्पदाम् ।।१४ ।। अस्याद्यपदमाराध्य, प्राप्ताः स्वामित्वमुत्तमम् । नरेषु देवपालाद्याः, कार्तिकाद्याः सुरेषु च ।।१५।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125