Book Title: Siddhachakra Mmahapujan Vidhi
Author(s): Arvindsagar
Publisher: Arunoday Foundation

View full book text
Previous | Next

Page 62
________________ Shri Mahavir Jain Aradhana Kendra ४८ www.kobatirth.org श्री सिद्धचक्र महापूजन विधि इत्यपराधक्षामणम् । त्रण खमासमण देवापूर्वक अपराधक्षामण करवुं । Acharya Shri Kailassagarsuri Gyanmandir | अथ विसर्जनम् । श्रीसिद्धचक्राधिष्ठायकदेवा देव्यश्च स्वस्थानाय गच्छन्तु गच्छन्तु पुनरागमनाय प्रसीदन्तु प्रसीदन्तु स्वाहा । (इति विसर्जनम् ) ।। इति श्रीसिद्धचक्रयन्त्रोद्धार - पूजनविधिः ।। । श्री सिद्धचक्रमहिमापद्धतिस्तवनम् । " अन्नं च सिद्धचक्कं कहियं विज्जाणुवायपरमत्थं । नाएण जेण सहसा, सिज्झति महंतसिद्धीओ ।।१।। अ-क-च-ट-त-प-य-सवग्गा, एयाण होइ मंतसंभूई । माहिंदवारुणानल-मारुयजुत्तेहिं वण्णेहिं । । २ । । वज्जट्ठारहभिन्नं, चउरस्सं पुढविबीयसंजुत्तं । कोणे निहिते जाणह, सत्तमतईएण माहिंदं । । ३ । । चंदद्धकलसरूवं, वियसियकमलेण धवलवण्णेण । सत्तमचउत्थकोणं काउं मज्झमि वरुणस्स ॥ ४ ॥ जालासहस्सपउरं, सत्थियरेहाइं बिंदुमज्झमि । लिहियं तिलोगदुअं, अग्गेयं मंडलं णाम । । ५ । । किण्हं वटुलरूवं, सत्तमपढमेण वंकरेहाहिं । घणबिंदुपवणजुत्तं, दुलक्खं तं जिणुद्दिट्ठे । । ६ । । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125