Book Title: Siddhachakra Mmahapujan Vidhi
Author(s): Arvindsagar
Publisher: Arunoday Foundation

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री सिद्धचक्र महापूजन विधि एवमुच्चैःस्वरं जल्प-ननल्पाकल्पधारिणाम् । तपोविधातृबन्धूनां, करे यच्छति मालिकाः ।।२१।। ते चार्हन्तं नमस्कृत्य, सानन्दं स्वकरैः सजः । स्वस्वसम्बन्धिनां कण्ठे, क्षिपन्ति समहोत्सवम् ।।२२ । । ततश्चेन्द्रेण पीठाग्रे, कृते मङ्गलदीपके। शक्रस्तवादिकं कृत्वा, श्रोतव्या गुरुदेशना ।।२३।। गीतनृत्यादिकं कृत्वा, दत्त्वा दानं स्वशक्तित:। सोत्सवं च गृहे गत्वा, कार्यं सङ्घार्चनादिकम् ।।२४ ।। ।।इति श्रीसिद्धचक्रतपोविधानोद्यापनचतुर्विंशतिका ।।२।। । चोवीशी त्रीजी।। एवं श्रीसिद्धचक्रस्या-राधको विधिसाधकः। सिद्धाख्योऽसौ महामन्त्र-यन्त्रः प्राप्नोति वाञ्छितम् ।।१।। धनार्थी धनमाप्नोति, पदार्थी लभते पदम् । भार्यार्थी लभते भार्यां, पुत्रार्थी लभते सुतान् ।।२।। सौभाग्यार्थी च सौभाग्यं, गौरवार्थी च गौरवम् । राज्यार्थी च महाराज्यं, लभतेऽस्यैव तुष्टितः ।।३।। एतत्तपोविधातारः, पुमांसः स्युर्महर्द्धयः । सुर-खेचर-राजानो, रूपसौभाग्यशालिनः ।।४।। अस्य प्रभावतो घोरं, विषं च विषमज्वरम् । दृष्टं कुष्टं क्षय क्षिप्रं. प्रशाम्यति न संशयः ।।५।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125