Book Title: Siddhachakra Mmahapujan Vidhi
Author(s): Arvindsagar
Publisher: Arunoday Foundation

View full book text
Previous | Next

Page 31
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्री सिद्धचक्र महापूजन विधि प्रश्नप्रधानाः श्रमणा मनोवाग्-वपुर्बला वैक्रियलब्धिमन्तः । श्रीचारण- व्योमविहारिणश्च, महर्षयः सन्तु सतां शिवाय । । ५ । । घृतामृत-क्षीर-मंधूनि धर्मोपदेशवाणीभिरभिस्रवन्तः । अक्षीणसंवासमहानसाश्च, महर्षयः सन्तु सतां शिवाय । । ६ । । सुशीत - तेजोमय - तप्तलेश्या, दीप्रं तथोग्रं च तपश्चरन्तः । विद्याप्रसिद्धा अणिमादिसिद्धा, महर्षयः सन्तु सतां शिवाय ।।७।। अन्येऽपि ये केचन लब्धिमन्त-स्ते सिद्धचक्रे गुरुमण्डलस्थाः । ॐ ह्रीं तथाऽर्हं नम इत्युपेता, महर्षयः सन्तु सतां शिवाय । । ८ । । इत्यादिलब्धिनिधानाय श्रीगौतमस्वामिने स्वाहा । गणसंपत्समृद्धाय श्रीसुधर्मस्वामिने स्वाहा ।। (१) ॐ ह्रीं अर्हं णमो जिणाणं । (२) ॐ ह्रीं अर्ह णमो ओहिजिणाणं । Acharya Shri Kailassagarsuri Gyanmandir उपरनुं स्तोत्र अने बे मंत्र बोली एकेक खारेकथी एकेक लब्धिपदनुं पूजन करवुं । पूजन करतां लब्धिपदोनां नाम बोलवां, ते आ प्रमाणे (३) ॐ ह्रीं अर्हं णमो परमोहिजिणाणं । (४) ॐ ह्रीं अर्ह णमो सव्वोहिजिणाणं । (५) ॐ ह्रीं अर्ह णमो अणतोहिजिणाणं । (६) ॐ ह्रीं अर्हं णमो कुट्ठबुद्धीणं । (७) ॐ ह्रीं अर्हं णमो बीयबुद्धीणं । (८) ॐ ह्रीं अर्हं णमो पयाणुसारीणं । For Private And Personal Use Only १७

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125