Book Title: Shravak Dharm Vidhi Prakaran
Author(s): Rajshekharsuri
Publisher: Velji Depar Haraniya Jain Dharmik Trust

View full book text
Previous | Next

Page 12
________________ શ્રાવકધર્મવિધિપ્રકરણ の पलिअपुहुत्तेण सावओ " होज्जा" | विशेषा. भाष्य. गा-. १२२२ ] इत्यादि । ततो नियमयन्नाह - जिनवचनं यः श्रृणोति स श्रावकः । जिनवचनस्वरूपमाह'परलोगहिअं' परलोक :- देवादिजन्म प्रधानजन्म वा तस्मै हितं पथ्यं परलोकहितम्, जिनवचनश्रवणाद्धि परलोकोऽनुकूल एव भवति । सम्यगिति श्रवणे क्रियाविशेषणम् । 'सम्यग् ' अवैपरीत्येन श्रवणविध्याराधनेन, न तु च्छलाऽन्वेषणादिनेत्यर्थः । श्रवणविधिश्चायम्- 'निद्दाविगहापरिवज्जिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुव्वं, उवउत्तेहिं सुणेयव्वं ॥ | १ ||" [पञ्चवस्तु. गा. १००६] इत्यादि । तदेवाह - 'उवउत्तो' त्ति 'उपयुक्त : ' दत्ताऽवधानोऽ परशुश्रूषापरिहारेण, तया हि तत्त्वपरिणतेरभावात् । तदुक्तम्- “विपरीता त्वितरा स्यात्, प्रायोऽनर्थाय देहिनां सा तु । या सुप्तनृपकथानकशुश्रूषावत्स्थिता लोके ॥ १||" [ षोडशक - षो. (११) गा. ( ५ ) ] एवंविध - श्रवणे हेतुमाह"अइतिव्वकम्मविगमा” इति अतितीव्रस्य - अत्युत्कटस्य कर्मण:- ज्ञानावरणीयमिथ्यात्वादेर्विगमाद्-विनाशादतितीव्रकर्मविगमादिति । "ङसे दुहि लोप: " इति ङसेलेपि "जस्ङस्यासु" दीर्घत्वे चैवं भवति । ततश्चाऽति- तीव्रकर्मविगमाद्धेतोर्यः श्रृणोति स श्रावकः, नहि तीव्रकर्मविगममन्तरेण सम्यक्छ्रवणसंभव:, परिणतेरभावात् । विशिष्टफलं च श्रवणमभिप्रेतम्, तच्चैवमेव। तदुक्तम्"कह सामाइयलाभो, तस्सव्वविघाइदेसवाघाई । देसविघाईफड्डगअणंतवडीविसुद्धस्स || १|| एवं ककारलंभो, सेसाण वि एवमेव कमलंभो। " [आवश्यकनि. १०४१ - २ ] इत्यादि । शेषं तु दूरभव्यस्य श्रवणमप्यश्रवणकल्पम्, तदुक्तम्-‘आद्यं भावारोग्यं, बीजं चैषा परस्य तस्यैव । अधिकारिणो नियोगाच्चरम इयं पुद्गलावर्ते || १|| स भवति कालादेव, प्राधान्येन सुकृतादिभावेऽपि । ज्वरशमनौषधसमवदिति समयविदो विदुर्निपुणम् ॥२॥ नाऽऽगमवचनं तदधः, सम्यक् परिणमति नियम एषोऽत्र । शमनीयमिवाऽभिनवे, ज्वरोदयेऽकाल इति कृत्वा || ३ || [ षोडषक: षो. (५) श्लो. २-३ ४] " इत्यादि ॥ 'सः' इत्यादि । स इत्यनन्तरोद्दिष्ट: 'उत्कृष्ट : ' प्रधान:, मुख्यश्रावकव्यपदेशनिबन्धनभाजनत्वात् तस्य। यद्वा 'शुक्ल' शुक्लपाक्षिक : 'सः' उक्तस्वरूप : श्रावक : 'अत्र' प्रस्तुते, न तु श्रवणक्रियासंबन्धमात्रेणेति गाथार्थः ॥ २ ॥ १ 'चरणोतसमखयाणं. सागर संखन्नरा होत" इांत अन्त्यं पादार्थम् ।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 186