________________
स्तुतिचतुर्विशतिकायाः
[श्रीशोमनरमलज्ञानामृतरसपिपासामपनयति श्रीविजयदेवमूरिराज्ये श्रीभोजमुनिरचितं रमलशास्त्रं श्रीमेघविजयगणिगुम्फितं च ।
निःशेषस्वमशास्त्राण्यतिशेते दुर्लभराजात्मजजगदेवसन्डन्धः स्वप्नचिन्तामणिः। सामुद्रिकसीमानमासादयति दुर्लभराजतनुजजगद्देवविरचितं वृहत्सामुद्रिकम् । शाकुनज्ञानविधानाय पर्याप्ता श्रीभानुचन्द्रीया वसन्तराजशकुनटीका।
एवं जैनैर्विद्वद्भिर्न केवलं स्वकीयसाहित्यस्यैव वृद्धिळधायि, किन्तु प्रचुरतरमितरसाहित्यमपि प्रखरपाण्डित्यपरिचायिकाभिर्वृत्त्यादिभिर्विभूषयाञ्चक्रे, तथाहि
१ सारस्वतव्याकरणम्-श्रीचन्द्रकीर्तिसूरिभिः। ( मु.) २ सरस्वतीकण्ठाभरणम्-श्रीपार्श्वचन्द्रात्मजेन आजडेन । +३ हाल( शालिवाहन )कृता गाथासप्तशती- , ४ तर्कसङ्ग्रहः-श्रीक्षमाकल्याणैः तर्कफक्किकया । (मु.) ५ तर्कभाषावार्तिकम्-श्रीशुभविजयमुनिवरैः। ६ श्रीपतिगणितम् - श्रीसिंहतिलकसूरिभिःदीपिका - श्रीगुणरत्नसूरिभिः । ७ सप्तपदार्थी-श्रीजिनवर्द्धनगणिभिः । ८ महाविद्याविडम्बनम् –श्रीमुनिसुन्दरमरिशिष्यश्रीभुवनसुन्दरसूरिभिः । ९ न्यायालङ्कारः-श्रीअभयंतिलकोपाध्यायैः। १० न्यायसार:-श्रीजयसिंहमूरिभिः ११ न्यायकन्दली-श्रीनरचन्द्र-श्रीराजशेखरसूरिप्रभृतिभिः । १२ दिङ्नागकृतन्यायप्रवेशः-श्रीहरिभद्रसूरि-श्रीपार्श्वदेवगणि( श्रीचन्द्रसूरि )भिः । (मु.) १३ धर्मोचररचितन्यायबिन्दुटीका-श्रीमल्लवादिभिः । १४ लक्षणसमुद्रः-श्रीरत्नशेखरसुरिभिः। १५ काव्यप्रकाश:-श्रीमाणिक्यमूरिभिः सङ्केतवृत्त्या । (मु.) न्यायविशारद-न्याया
चार्यमहोपाध्यायश्रीयशोविजयैरप्यस्य टीका क्लुप्तेति तैरेव स्वोपज्ञग्रन्थदत्तसाक्षिभिज्ञायते। १६ रुद्रटकाव्यालङ्कारः-श्रीनमिसाधुभिः । ( मु.) १७ अनर्घ्यराघवम्--श्रीनरचन्द्रसूरिभिः। १८ कादम्बरीकाव्यम्-श्रीभानुचन्द्रसिद्धिचन्द्राभ्याम् । ( मु.) १९ माघकाव्यम्--श्रीचारित्रवर्धनैः ।
१ अत्र जैनः श्वेताम्बराः सूच्यन्ते यैदिक्पटीयसाहित्यस्यापि सेवा व्यधायि, यथाहि-अष्टसहस्रीव्याख्या विधातारः श्रीयशोविजयगणयः, श्रीपद्मनन्दिकृतश्रीपार्श्वजिनाष्टकस्य लक्ष्मीर्महस्तुत्येति प्रारम्भिकस्य टीकाकाराः श्रीमुनिशेखरसूरयः । २ यथा कातन्त्रव्याकरणवृत्तिव्याख्यातारोऽनेके जैनमुनीश्वरा इति जैनग्रन्थावली( पृ० २०५ )प्रेक्षणेनावगम्यते तथा सारस्वतव्याकरणस्यापि नाना मुनिबरा इति ततोऽवसीयते। ३ कादम्बरीदर्पणः श्रीमण्डनमन्त्रिभिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org