Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
ऐन्द्रस्तुती नामवचूरिः ।
क्षमां विभर्तीति क्षमाभृत् । सन्निधाने किं० १ कुत्सितं मारं कामं, कौ - पृथिव्यां मारं - मरणं वा अपहन्तीति तस्मिन् । यस्य वाचा - वाण्या रतः - रागवान् अरत:- अनिधुवन इति वा, इसान्तानामाबन्तत्वेन वाचायां - वाचि रत इति वा । ' उदितविभवसन्निधाने' उदितो विभवःसत् शोभनं निधानं च यत्र । असमा ऊहा यस्य । सिद्धार्थनामा यः क्षमाभृत् - पार्थिवस्तस्य कुमारस्य । किंविशिष्टस्य तव ? अपगतं हेयं यस्य तस्य वा इत्यव्ययं पूरणे । 'आचारतः ' आचारात् ॥ १ ॥
नयकमलविकासने ० ० -- तव किं० १ 'रुच्या ' कान्त्या 'रविभया' सूर्यरुचा 'समानस्य' तुल्यस्य । महे किं० १ अङ्गहारेण - अङ्गविक्षेपेण आहिते- स्थापितै । तव किं० १ अपगतम् अरिजातं - वैरिवृन्दं यतस्तस्य । लास्यस्य - नाट्यस्य भारेण उचिते - अनुरूपे । 'वर !' प्रधान ! । 'विभय !' भयरहित ! | 'असमानस्य' मानरहितस्य । सुरी किं० १ रुच्योऽङ्गे हारो यस्याः सा । महे किं० ? 'हिते' पथ्ये | तत्र किं ? पारिजात इव परिजातस्तस्य । भास्वन्ति यानि महेलानां - स्त्रीणां आस्यानि - वदनानि तेषां भया - कान्त्या रोचिते ॥ २ ॥
वचनमुचितमर्हतः ० – परमम् - उत्कृष्टं यत् तरणं तस्य यो हेतुस्तस्य लाभम् । 'गुरौ' महति । 'आर्य' शिष्टम् । हे 'आनन्दित !" मुदित ! | वचनं किं० ? अपगतम् अयशो यस्मात् । 'भावतो' भावेन । 'भासमानस्य' दीप्यमानस्य । मारेण-कामेन अजितम् । निःशेषितं समापितं अपरमतमेव रणं येन । 'हे' इत्यामन्त्रणम् । अतुलानि-असमानानि अभङ्गुराणि - अभङ्गशीलानि अवार्याणि निषेद्धुं अशक्यानि मानानि - प्रमाणानि यत्र । हे दितः खण्डितः अपायो - विघ्नो येन । अर्हतः किं० १ शोभा विद्यते यस्यासौ शोभावान तस्य । भया - कान्त्या असमानस्य । मया - ज्ञानेन राजितं - शोभितम् ॥ ३ ॥
1
२९
अहमहमिकया० - सहकलकलशतेन-कोलाहलशतेन वर्तते या । रमया - लक्ष्म्या राजिता पापस्य हाने - त्यागे । कला - मनोहरा आभा - शोभा यस्याः । मराले किं० १ असन्तो विपक्षा यस्य तस्मिन् । अमराले:- देवश्रेणेः । नं हस्या अहस्या | 'गमं' सदृशपाठम् । मङ्गलं किं० ? सकलकलशवत्-सम्पूर्णकुम्भवत् तारम् – उज्ज्वलम् । आरस्य-3 -अरिसमूहस्य आजि:-सङ्ग्रामस्तस्यास्तापम् अपहन्तीति सा । अनेके लाभा येषां तैः आस्थिता - अङ्गीकृता । सन्तो । विशिष्टाश्च पक्षा यस्य तस्मिन 'मराले' राजहंसे स्थिता | रहस्यभूत आगमो रहस्यागमस्तम् ॥ ४ ॥ २४ ॥
१ - २ ' मरालेरवार्यागमम् ' स्थाने 'मराले रहस्यागमम् ' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/5faf5aa87826f6713401a114a552f032373d8554aad9d7df18ab5cb7ad8d38e6.jpg)
Page Navigation
1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562