Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 549
________________ २८ ऐन्द्रस्तुतीनामवचरिः। यतो यान्ति क्षिप्रं०-'महाविभावों' महारजन्यः, 'नाशं' ध्वंसं, 'अनलसं' आलस्यरहितम्, 'आनन्दितं' हृष्टं, 'अदा' एतत् , विभया-कान्त्या वर्यो-मुख्यः, अनाशङ्कं आशङ्कगरहितम् । 'अनलसमानम्' अग्नितुल्यम्, दित:-खण्डितो मदः-अहङ्कारो येन ॥१॥ भवोद्भूतं भिन्द्या--'जिनानां तीर्थकृता, आयासं प्रयास, चरणेन-चारित्रेण मुदिताहृष्टा, आली-श्रेणिः * + + + + + + तीर्थे०-भवतु-अस्तु। अस्तानि-निरस्तानि अरिभीश्च-शत्रुभीतिश्च मारिश्च। भीमा-भीषणा अलीकाली-अनुतश्रेणिरेव कालकूटं यया सा । या 'भवविभवविदा' संसारविभवप्राप्तानां 'समहे! चक्रे 'अकलितकलितया' अधृतरणतया 'उल्लासं' विलासं 'ऊहे' वहति स्म । मायामानौ-दम्भस्मयौ हरतीति मायामानहत्रीं । किं० ? दत्तो विश्वासो यत्र एतादृशं यद् विश्व-जगत् तेन अनाप्ताअप्राप्ता अनाप्ताभिशा-अशिष्टशङ्का यस्यां सा । विमदा-पदराहिता चासौ 'विमदनत्रासमोहा। गतकामभयाज्ञाना च । असमो-निरुपम ऊहो यस्याः॥२॥ गौरागौरातिकी---'लोकालोकार्थवेत्तुः सर्वज्ञस्य 'गौः' वाणी 'मे' मम 'अलम्' अत्यर्थ मुदं-हर्ष देयात् । लोका० कि० ? आ गौरा-पाण्डुरा अतिशयिता कीर्तिर्यस्य । गौः किं० ? परमःअतिशयितो यः परेषां मतस्य हासः ततो यो विश्वासः-विश्रम्भस्तेन विश्वादेया-जगदुपादेया। पुनः किं० ? जनितो-विहितो जनितनूभावो-जन्मकृशभावो येषां तेभ्यः तारः अवतारो यस्याः । पुनः किं० १ नयविनययोर्यो विधिस्तस्य यो व्यासो-विस्तरः स च मान-प्रमाणं च ताभ्यां असमानानिरुपमा । नास्ति भङ्गो यस्याः सा अभङ्गा भङ्गानुयोगैः। असुगमा:-दुगेमा ये सुष्टु-शोभना गमास्तान् युनक्तीति तयुक् । प्राकृतेनाऽलङ्कृता ॥३॥ लोके लोकेशनत्या०-'लोके जगति । लोकेशैः-लोकपालैः नुत्या स्तुत्या । सुरसा ये सुरास्तेषां सभा रञ्जयन्ती-रागवतीं कुर्वती । 'व्यूह' विशिष्टोहं 'रिपूणां वैरिणां 'व्यूह' चक्रं 'जयन्ती' पराभवन्ती । जनानां भजनेन भवद् गौरवं यस्याः सा । मारेण-कामेन वामा-मनोज्ञा या सा। अकस्य-दुःखस्य अन्तो यस्याःसा। 'संस्तवे च' परिचये च । 'स्तवे च स्तुतौ च । उचिता रुचिर्यस्याः सा उचितरुचिः, उचितरुचि अतिशयिता सा उचितरुचितमा । 'अहिपस्य' धरणेन्द्रस्य 'कान्ता' स्त्री पद्मावती । ईरितानि-क्षिप्तानि दुरितानि च दुरन्ताहितानि यस्तेषाम् । हिताना 'आलिं' श्रेणि अद्य दद्याद् ॥४॥ २३ ॥ तव जिनवर ! तस्य०-हे 'मुदित !'हृष्ट!। हे 'विभव!' भवरहित! 'सन्निधाने' समीपे।सह मोहेन वर्तत इति समोहः, न तादृग् इति असमोहस्तस्य । हे सिद्धाः अर्थाः यस्य । नाम इत्यामन्त्रणे । * अतः परं विशीर्णः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562