Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 561
________________ ( शार्दूलविक्रीडितम् ) पादाङ्गुष्ठसुचालितामरगिरिः, हस्तास्तदेवस्मयः, जिह्वाखण्डितशक्रसंशयचयो वाग्नष्टहालाहलः । सर्वाङ्गीणमहोपसर्गदकृपा- नेत्राम्बुदत्ताञ्जलिः, दाढादारितदिव्ययुत्समवतात्, श्री वर्धमानो जिनः ॥ १ ॥ (वसंततिलका) श्रीवीर - गौतम - सुधर्मगणेश-जम्बू स्वाम्यादिपट्टधरसूरिगणः पुनातु । 'श्रीहेमचन्द्रयतिचन्द्र' 'जगत्सुचन्द्र'श्रीहीरसूरि-यशसश्च शिवं दिशन्तु ॥२॥ ॥ प्रकाशकीय प्रशस्तिः ॥ - एतन्महर्षिशुचिपट्टपरंपराजान्- आनन्दसूरिकमलाभिधसूरिपदान् । संविज्ञसंततिसदीशपदान् प्रणम्य, श्रीवीरदानचरणांश्च गुरुन् स्तविष्ये ॥३॥ श्रीदानसूविरशिष्यमतल्लिका स, श्रीप्रेमसूरिरनिशं शममग्नयोगी । सिद्धान्तवारिवरवारिनिधिः पुनातु, चारित्रचन्दनसुगन्धिशरीरशाली ॥४॥ (शार्दूलविक्रीडितम्) Jain Education International प्रत्यग्रत्रिशतर्षिसन्ततिसरित् स्रष्टा क्षमाभृद्महान्, गीतार्थप्रवरो वरश्रुतयुतः, सर्वागमानां गृहम् । तर्फे तर्कविशुद्धबुद्धिविभवः, सोऽभूत् स्वकीयेऽप्यहो, गच्छे संयमशुद्धितत्परमतिः, प्रज्ञावतामग्रणीः ॥५॥ तत्कालीनकरग्रहग्रहविधा वब्दे हाभूद् वैक्रमे, तिथ्याराधनकारणेन करुणो, भेदस्तपागच्छजः । कारुण्यैकरसेन तेन गुरुणा, सत्पट्टकादात्मनो, बह्वंशेन निवारितः खकरखौ ष्ठेऽब्देऽपवादाध्वना ॥६॥ ( वसन्ततिलका) तत्पट्टके भुवनभान्वभिधश्च सूरिश्रीवर्धमानसुतपोनिधिकीर्तिधाम । न्याये विशारद इतीह जगत्प्रसिद्धो, जातोऽतिवाक्पतिमतिर्मतिमच्छरण्यः ॥७॥ तस्याद्यशिष्यलघुबन्धुरथाब्जबन्धु तेजास्तपः श्रुतसमर्पणतेजसा सः । पंन्यासपद्मविजयो गणिराट् श्रियेऽस्तु, क्षान्त्येकसायकविदीर्णमहोपसर्गः ॥८ ॥ शिष्योऽस्य धीजलधिबोधनबद्धकक्षः, वैराग्यदेशनविधौ परिपूर्णदक्षः । सीमन्धरप्रभुकृपापरपात्रमस्तु, श्रीहेमचन्द्र भगवान् सततं प्रसन्नः ॥९ ॥ कारुण्यकम्रालयानां महनीयमुख्यानां महोमालिनां लोकोपकारचतुराणां वैराग्यदेशनादक्षाचार्यदेव श्रीमद्विजय हेमचन्द्रसूरीश्वराणां सदुपदेशेन श्रीजिनशासन आराधना ट्रस्ट विहिते श्रुतसमुद्धार कार्यान्वये प्रकाशितमिदं ग्रंथरलं श्रुतभक्तितः वि.सं. २०६२ वर्षे । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 559 560 561 562